SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे छाया - द्विविधो मोहः प्रज्ञप्तस्तद्यथा - ज्ञानमोहश्चैव दर्शनमोहश्चैव । द्विविधा मूढाः प्रज्ञप्तास्तद्यथा - ज्ञानमूढाश्चैव दर्शनमूढाश्चैव इति । व्याख्या सुगमा, नवरम् - ज्ञानं मोहयति - आच्छादयतीति ज्ञानमोह :- ज्ञानावरणोदयः । एवं दर्शनं मोहयतीति दर्शनमोहः- सम्यग्दर्शन मोहोदयः । तथा ज्ञानमृढाः - उदितज्ञानावरणाः दर्शनमूढा मिथ्यादृष्य इति ॥ सू० ४७ ॥ ५३० द्विविधोऽप्ययं मोहो ज्ञानावरणादि कर्म निबन्धनमस्तीति सम्बन्धेन ज्ञानावरणादिकर्मणां द्वैविध्यमष्टभिः सुत्रैराह - मूलम् — णाणावरणिज्जे कम्मे दुविहे पण्णत्ते तं जहादेसणाणावर णिज्जे चैव सव्वणाणावरणिज्जे चेव१ । दरिसणा वरणिज्जे कम्मे एवं चेव २ | वेयणिज्जे कम्मे दुविहे पण्णत्ते तं जहा -- सायावेयणिज्जे चेत्र असायात्रेयणिज्जे चेव ३ | मोहणिज्जे कम्मे दुविहे पण्णत्ते तं जहा - दंसणमोहणिज्जे चेव चत्तिमोहणिजे चैत्र ४ । आउए कम्मे दुविहे पण्णत्ते तं जहा-इसी प्रकार "दुविहा मूढा पण्णत्ता" मूढ दो प्रकार के कहे गये हैं- ( णाणमूढा चैव दंसणमूढा चेव) एक ज्ञानमूढ और दूसरा दर्शनमूढ, ज्ञानावरणोदय ज्ञानमोह है क्यों कि - " ज्ञानं मोहयति आच्छादयतीति" इस व्युत्पत्ति के अनुसार वह ज्ञान को आच्छादित करता है इसी प्रकार से - " दर्शन मोहयतीति दर्शनमोहः " दर्शनमोहनीय का उदय दर्शनमोह इस दर्शन मोह के उदय में सम्यग्दर्शन का जीव के उदय नहीं होता है जिनके ज्ञानावरण कर्म का उदय है वे ज्ञानमूढ हैं तथा जिनके मिथ्यादर्शन का उदय है ऐसे मिथ्यादृष्टि जीव दर्शनमूढ हैं |०४७॥ थे अारना ह्या छे-" णाणमूढाचेव दंसणमूढाचेव " દનમૂઢ. જ્ઞાનાવરણેાદય જ્ઞાનમેહ રૂપ છે, કારણ કે दयतीति ” मा व्युत्पति अनुसार ते ज्ञानने माछादित दर्शन' मोहयतीति दर्शनमोहः " हर्शन मोहनीयनो उदय તે દર્શનમહના ઉદય હાય ત્યારે જીવમાં સમ્યગ્-દર્શનને જેમના જ્ઞાનાવરણીય કર્મીના ઉદય હાય છે એવાં જીવે અને જેમના મિથ્યાદર્શનના ઉદ્દય હાય છે એવાં મિથ્યાદષ્ટિ होय छे. ॥ सू. ४७ ॥ 66 શ્રી સ્થાનાંગ સૂત્ર : ૦૧ ( 1 ) ज्ञानभूढ भने (२) ज्ञान मोहयति आच्छा रे छे. ४ मा दर्शन भोड३५ छे. ઉદય હાતા નથી. જ્ઞાનમૂઢ હાય છે જીવા દનમૂઢ
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy