SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० २ उ०४ सू० ४५४५ प्रशस्ताप्रशस्तमरणनिरूपणम् ५१७ ____ छाया-द्वे मरणे श्रमणेन भगवता महावीरेण श्रमणानां निर्ग्रन्थानां नो नित्यं वर्णिते, नो नित्यं कीर्तिते, नो नित्यं व्युदिते, नो नित्यं प्रशंसिते, नो नित्यं अभ्यनुज्ञाते भवतः, तद्यथा-लन्मरणं चैव वशार्तमरणं चैव ११ एवं निदा. नमरणं चैव तद्भवमरणं चैव २, गिरिपतनं चैव तरुपतनं चैव ३, जलपवेशश्चैव ज्वलनमवेशश्चैव ४, विषभक्षणं चैव शस्त्रावपाटनं चैव ५। द्वे मरणे यावत् नो नित्यम् अभ्यनुज्ञाते भवतः, कारणेन पुनरप्रतिक्रुष्टे, तं जहा-बैहायसं चैव गृघ्रपृष्ठं चैव ६। द्वे मरणे श्रमणेन भगवता महावीरेण श्रमणानां निर्ग्रन्थानां नित्यं वर्णिते यावद् अभ्यनुज्ञाते भवतः, तद्यथा-पादपोपगमनं चैव भक्तमत्याख्यान चैव ७। पादपोपगमनं द्विविधं प्रज्ञप्तं, तद्यथा-निहारिमं चैव नियमाद् अप्रतिकर्म ८। भक्तमत्याख्यानं द्विविधं प्रज्ञप्तं, तद्यथा-निहारिमं चैव, अनिर्दारिमं चैव नियमात् सप्रतिकर्म ९ ॥ सू० ४५॥ ___टीका-'दो मरणाइं' इत्यादि-सुगमम् । नवरम्-द्वे मरणे नो-नैव वर्णिते-उपादेयतया न कथिते । नो कोर्तिते-उपादेयतया न निरूपिते । नो व्युदिते-व्यक्तवाचा न निगदिते । नो प्रशंसिते-न लाँघिते नो अभ्यनुज्ञाते-'कुरु' इति रूपेण नानुमते । तदेवाह-वलन्मरण वशा-मरणं चेति । तत्र-वलनां-संयमानिवर्तमानानां मरणं बलन्मरणम् एतद् भग्नव्रतपरिणामानां वतिनामेव भवति होता है सो अब सूत्रकार इसी मरण का निरूपण इस नवसूत्री से करते हैं-(दो मरणाई समणेणं भगवया महावीरेणं) इत्यादि। टीकार्थ-श्रमण भगवान महावीर ने दो मरण श्रमण निर्ग्रन्थों को उपादेय रूप से नहीं कहे हैं। उपादेय रूप से उन्हें निरूपित नहीं किया है व्यक्त वचन द्वारा उन्हें प्ररूपित नहीं किया है उनकी श्लाघा-प्रशंशा नहीं की है तुम इन्हें करो-अर्थात् इन मरणों से मरो इस प्रकार के इनकी अनु. मोदना नहीं की है वे दो मरण ये हैं-एक वलन्मरण और दूसरा वशातमरण संयम से भ्रष्ट हुए जीवों का मरण होता है वह वलन्मरण है સૂત્રકાર હવે નીચેનાં નવ સૂત્રો દ્વારા તે મરણનું નિરૂપણ કરે છે – “ दो मरणाई समणेणं भगवया महावीरेणं" त्याह ટીકાઈ–શ્રમણ ભગવાન મહાવીરે બે પ્રકારના મરણને શ્રમણ નિગ્રંથ માટે ઉપાદેયરૂપ કહ્યાં નથી, તે મરણેને તેમણે ઉપાદેય રૂપે નિરૂપિત કર્યો નથી, વ્યક્તિ વચન દ્વારા તેમને પ્રરૂપિત કર્યા નથી, તેમની પ્રશંસા (શ્લાઘા) કરી નથી, તેમની અનુમોદના કરી નથી. તે બે મરણે નીચે પ્રમાણે સમજવા. (૧) વલ-રણ (૨) વશાર્તામરણ સંયમથી ભ્રષ્ટ થયેલા જીનાં જે મરણ શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy