________________
५१०
स्थानाङ्गसूत्रे तदा यस्तद्विषयः क्रोध उपजायते स परमतिष्ठितः क्रोधः कथ्यते, इति । एवम्अनेनवाऽऽलापकेन यावत्-मिथ्यादर्शनशल्यं मानमारभ्य मिथ्यादर्शनशल्यपर्यन्तं विज्ञेयम् । तत्र ' जाव' इति
यावच्छब्देन क्रोधानन्तरं मानादीनामष्टादशानां पापस्थानानां ग्रहणं भवति । एतेषां क्रोधादीनां सर्वेषामपि स्वविकल्पजनितपरविकल्पजनितत्वाभ्यां, स्वात्मस्थितपरात्मस्थिताभ्यां वा स्वपरमतिष्ठितबमवधारणीयम् ॥ सू ४३ ॥
एवमेतानि सर्वाणि पापस्थानानि · सिद्धे' ति वक्ष्यमाणगाथोक्तेषु सिद्धादि विपर्ययाऽसिद्धादिषु त्रयोदशस्वपि जीवेषु भवन्ति, पापस्थानानां संसारिष्येव सद्भावादिति तद्भेदानाह
मूलम्-दुविहा संसारसमावनगा जीवा पण्णत्ता,तं जहा तहा चेवथावराचेवादुविहा सव्वीवा पण्णत्तातं जहा-सिद्धाचेव असिद्धा चेव । दुविहा सव्वजीवा पण्णत्ता तं जहा-सइंदिया चेव अणिदिया चेव । एवं एसा गाहा फासेयव्वा जाव ससरीरी चेव असरीरी चेव-" सिद्धसइंदियकाए३, जोगे४, वेए५, कसाय ६, लेसा७ य। णाणुव ओगाहोरे,भासंग चैरिमे य ससैरीरी॥सू०४४॥ उद्भावित होता है वह क्रोध आत्मप्रतिष्ठित कहलाता है। और जब कोई दूसरा व्यक्ति अपने आक्रोश आदि के द्वारा क्रोध करवाता है तब वह परप्रतिष्ठित कहलाता है। इसी आलापक से मिथ्यादर्शनशल्य, तक अर्थात् मान से लेकर मिथ्यादर्शनशल्यतक-ऐसा ही जानना चाहिये अर्थात् क्रोध से लेकर मानादिक अठारह पापस्थानों का ग्रहण होता है सो इन सब में स्वविकल्पजनित परविकल्पजनित इन दो भेदों को लेकर अथवा स्वात्मस्थित और परात्मस्थित इन दो को लेकर स्व और पर में प्रतिष्ठितत्व जानना चाहिये ॥ सू०४३ ॥ આદિ દ્વારા આપણા આત્મામાં ક્રોધ પેદા કરાવે છે, ત્યારે તે ક્રોધને પરપ્રતિછિત કહે છે માનથી લઈને મિથ્યાદર્શનશલ્ય પર્યન્તના પાપસ્થાનકમાં પણ આ પ્રમાણે જ સમજવું. એટલે કે સ્વવિકલ્પ જનિત અને પરવિકલ્પ જનિત એ બે ભેદની અપેક્ષાએ તે પ્રત્યેકના પણ સ્વાત્મસ્થિત (સ્વાત્મપ્રતિષ્ઠિત ) અને પરાભસ્થિત (પરપ્રતિષ્ઠિત) નામના બબ્બે પ્રકાર સમજી લેવા. સૂ ૪૩
શ્રી સ્થાનાંગ સૂત્ર : ૦૧