SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०२ उ० ४ सू०४१ केवलिप्रज्ञप्तधर्मलाभनिरूपणम् ४९९ निवर्त्य-जीवप्रदेशेभ्यः शरीर पृथक्कृत्वेत्यर्थः, तत्र देशेनेलिकागतौ सर्वे । अथयादेशेन शरीर निवात्मनः पादादिनिर्याणवान् । सर्वेण-सर्वाङ्गनिर्याणवानीति । यद्वा-पञ्चविधशरीरसमुदायापेक्षया देशतः शरीरम् औदारिकादिकं निवयंपरित्यज्य तैजसकामणे त्वादायैव, तथा सर्वेण-सर्व शरीरसमुदायं निवर्त्य-परित्यज्य निर्याति-सिध्यतीत्यर्थः ५ ।। मू० ४० ॥ ___ पूर्व यत् सर्व निर्याणमुक्तं, तच्च परम्परया धर्मश्रवणलाभादिभिर्भवतीति तत्माप्तिप्रकार प्रदर्शयति___मूलम्-दोहि ठाणेहिं आया केवलिपन्नत्तं धम्मं लभेज्जा सवणयाए तं जहा--खएण चेय, उसमेण चेव, जाय केवलं मणपज्जवनाणं उप्पाडेजा,तं जहा-खएण चेय उयसमेण चेव॥४१॥ छाया-द्वाभ्यां स्थानाभ्यामात्मा केवलिप्रज्ञप्तं धर्मलभते श्रवणतया, तद्यथा क्षयेण चैव उपशमेन चैव, यावत् केवलं मनःपर्यवज्ञानमुत्पादयति, तद्यथा-क्षयेण चैव उपशमेन चैव ॥ सू०४१ ।। ___टीका-'दोहिं ' इत्यादि । सुगमम् । नवरम्-उदयप्राप्तयोर्ज्ञानावरणीयदर्शनावरणीययोः कर्मणोनिर्जरणेन उपशमेन-अनुदितयोस्तयोविपाकाननुभवनेन अपेक्षा लेकर कथन स्फुरण के विषय में, स्फुटन के विषय में, संवर्तन के विषय में और निवर्तन के विषय में भी करना चाहिये-टीका में यह विषय स्पष्टरूप से प्रकट किया गया है ॥ ४०॥ ____ पहिले जो सर्वनिर्याण कहा गया है वह जीव को परम्परारूप से धर्मश्रवण के लाभ आदि से प्राप्त होता है अतः अब सूत्रकार उसकी प्राप्ति के प्रकार को प्रदर्शित करते हैं 'दोहिं ठाणेहिं आया केवलिपन्नत्तं धम्मं लभेजा' इत्यादि। दो स्थानों को लेकर आत्मा केलिंप्रज्ञप्त धर्म को सुनने से प्राप्त એક દેશ અને સર્વ દેશની અપેક્ષાએ સ્કૂરણના વિષયમાં, સ્કુટનના વિષયમાં, સંવતનના વિષયમાં અને નિવર્તનના વિષયમાં પણ કથન સમજવું જોઈએ ટીકામાં આ વિષય સ્પષ્ટરૂપે પ્રકટ કરવામાં આવ્યો છે. સૂ. ૪૦ આગળ જે સર્વનિર્માણ પ્રકટ કરવામાં આવ્યું છે તે જીવને પરંપરારૂપે ધર્મશ્રવણના લાભ આદિથી પ્રાપ્ત થાય છે. તેથી સૂત્રકાર હવે તેની પ્રાપ્તિના २ नि३५५५ ४रे छ-"दोहि ठाणे हिं आया केवलिपण्णत्तं धम्मं लभेज्जा" यानि ટીકાર્થ–બે સ્થાને દ્વારા (બે પ્રકારે) આતમા કેવલિપ્રજ્ઞપ્ત ધર્મને શ્રવણ દ્વારા પ્રાપ્ત કરી શકે છે. તે બે સ્થાન નીચે પ્રમાણે છે-(૧) ક્ષયરૂપ અને (૨) શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy