SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था०२उ०४सू०४० आत्मनिर्याणनिरूपणम् ४९५ पूर्वोक्तप्रकारेण स्थानद्वयेनैव जीवाः पापं कर्म वेदयन्ति-उदीरितं सद् विपाक तोऽनुभवन्ति । एवम् अनेनैव प्रकारेण च जीवाः पापं कर्म निर्जरयन्ति-आत्मप्रदेशेभ्यः शटयन्ति-पृथक्कुर्वतीत्यर्थः ॥ सू० ३९ ॥ ___ कर्मणां देशतः सर्वथा वा निर्जरणे जीवस्य भवान्तरे सिद्धिगतौ वा गच्छतः शरीरान्निर्याणं भवतीति निर्याणवक्तव्यता सूत्रपञ्चकेनाह मूलम्-दोहि ठाणेहिं आया सरीरं फुसित्ताणं णिज्जाइ, तंजहा-देसेण पि आया सरीरं फुसित्ताणं णिज्जाइ, सव्वणवि आया सरीरं फुसित्ता णं णिज्जाइ १॥ एवं फुरित्ता ण २॥ एवं फुडित्ता गं३। एवं संवदृइत्ता गं४। एवं निव्वदृइत्ताणं५॥सू०॥४० छाया-द्वाभ्यां स्थानाभ्यामात्मा शरीरं स्पृष्ट्वा खलु निर्याति, तद्यथादेशेनापि-आत्मा शरीरं स्पृष्ट्वा खलु निर्याति, सर्वेणापि-आत्मा शरीरं स्पृष्ट्रा खलु निर्याति १। एवं स्फोरयित्वा खलु० २। एवं स्फुटित्वा खलु० ३। एवं संवर्त्य खलु० ४। एवं निवर्त्य खलु० ५ ॥ सू० ४० ॥ मिकी वेदना जन्य उदीरणा है इसी प्रकार से जीव इन्हीं दो स्थानों द्वारा पापकर्म का वेदन करते हैं-उदीरणा कर्म का विपाकतः फल से अनुभव करते हैं। इसी प्रकार से जीव पापकर्म की निर्जरा करते हैं-आत्मप्रदेशों से उन्हें पृथक् करते हैं। सू ३९॥ जीव के कर्मों की जब देशतः अथया सर्वतः निर्जरा होती है तब वह भवान्तर में या इसी भव में सिद्धिगति में प्राप्त हो जाता है सिद्धिगति में प्राप्त होते समय इसका गृहीत शरीर से निर्याण-निकलना होता है इसी लिये अब सूत्रकार निर्याण संबंधी वक्तव्यता पांच ઉપરોક્ત બે સ્થાને દ્વારા જ પાપકર્મોનું વેદન કરે છે. ઉદારિત કર્મના વિપાક સ્વરૂપે ફળને અનુભવ કરે છે. એ જ પ્રમાણે જીવ તે બે સ્થાનો દ્વારા જ પાપકર્મની નિર્જ કરે છે-આત્મપ્રદેશેથી તેમને અલગ કરી નાખે છે. સૂ. ૩ જીવના કર્મોની જ્યારે દેશતઃ (અંશતઃ) અથવા સર્વતઃ નિર્જરા થાય છે, ત્યારે ભવાન્તરમાં અથવા એજ ભવમાં સિદ્ધગતિને પ્રાપ્ત કરે છે. સિદ્ધિ ગતિને પ્રાપ્ત કરતી વખતે તેનું ગૃહીત શરીરમાંથી નિર્માણ–બહાર નિકળવાનું થાય છે. તેથી સૂત્રકાર હવે પાંચ સૂત્રે દ્વારા નિર્માણ વિષયક વક્તવ્યતા ५४८ ४२ छ-" दोहिं ठाणेहिं आया सरीरं" त्याह શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy