SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ४७० स्थानाङ्गलो ऋतब इति वा अयनानीति वा ६, संवत्सरा इति वा युगा इति वा ७, वर्षशतानीति वा वर्षसहस्राणीति वा ८, वर्ष शतसहस्राणीति वा वर्ष कोटय इति वा ९, पूर्वाङ्गानीति वा पूर्वाणीति वा १०, त्रुटिताङ्गानीति वा त्रुटितानीति वा ११, अटटाङ्गानीति वा अटटानीति वा १२, अववाङ्गानीति वा अववानीति वा १३, हहकाङ्गानीति वा इहकानीति वा १४, उत्पलाङ्गानीति वा उत्पलानीति वा १५, पद्माङ्गानीति वा पानीति वा १६, नलिनाङ्गानीति वा नलिनानीति वा २७, अक्षनिकुराङ्गानीति वा अक्षनिकुराणीति वा १८, अयुताङ्गानीति वा अयुतानीति वा १९, नयुताङ्गानीति वा नयुतानीति वा २०, प्रयुताङ्गानीति वा प्रयुतानीति वा २१, चूलिकाङ्गानीति वा चूलिका इति वा २२, शीर्ष प्रहेलिकाङ्गानीति या शीष प्रहेलिका इति वा २३, पल्योपमानीति वा सागरोपमागीति वा २४, उत्सर्पिण्य इति वा अवसर्पिण्य इति वा जीवा इति च अजीवा इति च प्रोच्यते । टीका-'समयाइ वा ' इत्यादि-समया इति वा । 'समयाः इत्यत्र अतीतादिविवक्षया बहुत्वाद् बहुवचनम् । एवं सर्वत्र विज्ञेयम् समयः-पटशाटिकापाटनकमलदलशतपतिभेद-तारयन्त्रशब्दसंचरणाधनेकोदाहरणो उन सब में सब से प्रथम परमसूक्ष्म समय है अतः इसी बात को लेकर सूत्रकार ने यहां काल की प्ररूपणा की है 'समयाइ या आवलियाइ या' इत्यादि टीकार्थ-समय अथवा आवलिका ये जीव और अजीवरूप कहे गये हैं इसकथन का तात्पर्य ऐसा है कि यहां जो "समयाः" ऐसा बहुवचन रखा गया है वह अतीतादि समयों में बहुता होने की विवक्षा से रखा गया है इसी तरह से अन्यत्र भी जानना चाहिये यह समय परम सूक्ष्म होता है इसका खण्ड नहीं हो सकता है यह निरवयवरूप होता हैतथा यह काल विशेषरूप होता है समय की सत्ता के अनुमापक पटસૌથી વધારે સૂક્ષમ સમય છે. તે કારણે સૂત્રકાર હવે સમય આદિ રૂપ કાળની नीचे प्रमाणे प्र३५। ४२ छ-" समवाइ वा आवलियाइ वा " त्यादि. સમય અથવા આવલિકા, એ બન્નેને જીવ અને અજીવરૂપે પ્રકટ કરવામાં આવેલ છે. આ કથનનું તાત્પર્ય નીચે પ્રમાણે છે – मडी २ " समयाः " 'समयो समययन पा५२पामा मायुं छ તે અનીત (ભૂતકાળ) આદિ સમયમાં બહુત્તા હોવાની અપેક્ષાએ વપરાયું છે, એજ પ્રમાણે અન્યત્ર પણ સમજવું આ સમય અતિશય સૂક્ષ્મ હોય છે, તેને વિભાગ થઈ શકતું નથી, તે નિરવયરૂપ હોય છે, તથા તે કાળવિશેષ રૂપ ગણાય છે. સમયની સત્તાના અનુમાપક (માપવાના સાધનરૂપ) પટ શ્રી સ્થાનાંગ સૂત્ર ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy