SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ३२ स्थानाङ्गसूत्रे $6 स्याद्वादाय नमस्तस्मै, यं विना सकलाः क्रियाः । लोकद्वितयभाविन्यो साङ्गत्यं नैव विभ्रति ॥ १ ॥ इति । तथा -- " नयास्तव स्यात्पदसत्वाञ्छिता, रसोपविद्धालौघातवः । भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ||२|| इति च । सकलपदार्थानां ज्ञानादिभिर्विषयीकरणादात्मनस्तदितरपदार्थापेक्षया प्राधान्यमस्तीत्यतः प्रथमं तन्निर्देशः ॥ सू० २ ॥ आत्मन एकत्वमभ्युपगच्छद्भिः कैश्वितस्य निष्क्रियत्वमङ्गीकृतम्, तन्मतं निराकर्त्तुमात्मनः क्रियावच्चं वक्ष्यमाणः सूत्रकारः क्रियाजनकत्वेन प्रथमं दण्डस्वरूपमाह - मूलम् - एगे दंडे ॥ सू० ३ ॥ छाया - एको दण्डः ॥ ३ ॥ व्याख्या - एगे दंडे ' इत्यादि दण्डः - दण्डयते- ज्ञानाञ्चैश्वर्यापहारेण पीडयते निस्सारी क्रियते वा आत्माचित् " पद का प्रयोग कर लेना चाहिये क्यों कि कथञ्चित् बाद सर्वत्र अविरोधरूप से वस्तु व्यवस्था का कारण होता है। कहा भी है" स्याद्वादाय तथा च नयास्तव ० इत्यादि । 39 आत्मा ही ज्ञानादिकों द्वारा समस्तपदार्थों को जानती है इसलिये उसका ही इतर पदार्थों की अपेक्षा प्राधान्य है-इसी कारण यहां उसका सर्वप्रथम निर्देश हुआ है || सु० २ || कितनेक सिद्धान्तकारों ने सांख्य आदिकों ने आत्मा को एक मान कर भी उसे निष्क्रिय माना है सो उसके मत को निराकरण करने के लिये आत्मा में क्रियाचत्व का कथन करने वाले सूत्रकार क्रिया जनक होने से प्रथमदण्ड का स्वरूप कहते हैं। एगे दण्डे | इत्यादि || ३ || પ્રયાગ થવા જોઇએ, કારણ કે કથાચિતવાદ સર્વત્ર અવિરાધરૂપે વસ્તુ વ્યવ. સ્થાનું કારણ હોય છે. धुं पशु छे - स्याद्वादाय तथा च नयास्तव । छत्याहि. આત્માજ જ્ઞાનાદિકા દ્વારા સમસ્ત પદાર્થાને જાણે છે. તે કારણે પાછળ જેમનું પ્રતિપાદન કરવામાં આવ્યું છે તે પદાર્થો કરતાં તેનું પ્રાધાન્ય છે. તે કારણે અહી સૌથી પહેલાં આત્માના નિર્દેશ થયે છે સૂ૦૨ ॥ સાંખ્ય આદિ દશ નકારાએ આત્માને એક માનવા છતાં પણ તેને નિષ્ક્રિય માન્યા છે. તેથી તેમની તે માન્યતાનું ખંડન કરવાને માટે આત્મામાં ક્રિયાત્વનું કથન કરનારા સૂત્રકાર, ક્રિયાજનક હાવાથી પહેલાં દંડનું કથન કરે છે– " एगे दण्डे " इत्यादि ॥ ३ ॥ શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy