SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था०२ उ० ३ सू० ३६ द्विपसमुद्राणामिन्द्रनिरूपपाम् ४६३ मारेन्द्रौ प्रज्ञप्ता, तद्यथा-अमितगतिश्चैव अमितवाहनश्चैव ८॥ द्वौ वायुकुमारेन्द्रौ प्रज्ञप्तौ, तद्यथा-वेलम्बश्चैव, प्रभञ्जनश्चैव ९ । द्वौ स्तनितकुमारेन्द्रौ प्रज्ञप्तौ, तद्यथाघोपश्चैव महाघोपश्चैव १० । द्वौ पिशाचेन्द्रौ प्रज्ञप्तौ, तद्यथा-कालश्चैव महाकालश्चैव १ । द्वौ भूतेन्द्रौ प्रज्ञत्तौ, तद्यथा-सुरूपश्चैव प्रतिरूपश्चैव २ । द्वौ यक्षेन्द्रौ प्रज्ञप्तौ, तद्यथा-पूर्णभद्रश्चैव माणिभद्रश्चैव ३ । द्वौ राक्षसेन्द्रौ प्रज्ञप्तौ, तद्यथाभीमश्चैव महाभीमश्चैव ४ । द्वौ किन्नरेन्द्रौ प्रज्ञप्तौ, तद्यथा-किन्नरश्चैव किंपुरुपश्चैव ५ । द्वौ किंपुरुषेन्द्रौ प्रज्ञप्तौ, तद्यथा-सत्पुरुषश्चैव महापुरुषश्चैव ६ । द्वौ महोरगेन्द्रौ प्रज्ञप्तौ, तद्यथा-अतिकायश्चैत्र महाकायश्चैत्र ७ । द्वौ गन्धर्वेन्द्रौ प्रज्ञप्ती, तद्यथा-गीतरतिश्चैव गीतयशाश्चैव ८ । द्वौ अमज्ञप्ति केन्द्रौ प्रज्ञन्तौ तद्यथा-संनिहितश्चैव सामान्यश्चैव १ । द्वौ पञ्चपज्ञप्ति केन्द्रौ प्रज्ञप्तौ, तद्यथा-धाताचैव विधादो इन्द्र दिक्कुमार के कहे गये हैं ८ । वेलम्ब और प्रभञ्जन ये दो इन्द्र वायुकुमार के कहे गये हैं ९ । घोष और महाघोष ये दो इन्द्र स्तनित. कुमार के कहे गये हैं १० । काल और महाकाल ये दो इन्द्र पिशाच के कहे गये हैं १। सुरूप एवं प्रतिरूप ये दो इन्द्र भूतों के कहे गये हैं २ । पूर्णभद्र और माणिभद्र ये दो इन्द्र यक्ष के कहे गये हैं ३ । भीम और महाभीम ये दो इन्द्र राक्षसों के कहे गये हैं। किन्नर और किंपुरुष ये दो इन्द्र किन्नरों के कहे गये हैं ५ । सत्पुरुष और महापुरुष ये दो इन्द्र किं पुरुषों के कहे गये हैं ६ । अतिकाय और महाकाय ये दो इन्द्र महो. रगों के कहे गये हैं ७। गीतरति और गीतयश ये दो इन्द्र गन्धर्षों के कहे गये हैं ८ । सन्निहित और सामान्य ये दो इन्द्र अप्रज्ञप्तिक के कहे गये हैं १ धाता और विधाता ये दो इन्द्र पश्चप्रज्ञप्तिक के कहे गये हैं २ અને અમિતવાહન છે. વાયુકુમારના બે ઈદ્રોનાં નામ વેલમ્બ અને પ્રજન છે. સ્વનિતકુમારોના બે ઈન્દ્રોનાં નામ શેષ અને મહાઘોષ છે, ૧૦ . પિશાચના બે ઈન્દ્રોનાં નામ કાળ અને મહાકાળ છે. ભૂતોનાં ઇન્દ્રાનાં નામ સરૂપ અને પ્રતિરૂપ છે. યક્ષેનાં બે ઈન્દ્રોનાં નામ પૂર્ણ ભદ્ર અને મણિભદ્ર છે. રાક્ષસના બે ઈન્દ્રોનાં નામ ભીમ અને મહાભીમ છે. કિન્નરોના બે ઈદ્રોનાં નામ કિન્નર અને જિંપુરુષ છે. જિંપુરુષનાં બે ઇન્દ્રોનાં નામ પુરુષ અને મહાપુરુષ છે. મહારગોના બે ઈદ્રોનાં નામ અતિકાય અને મહાકાય છે. ગધના બે ઈન્દ્રોનાં નામ ગીતરતિ અને ગીતયશ છે. ૮ અપ્રજ્ઞપ્તિકના બે ઈન્દ્રોનાં નામ સન્નિહિત અને સામાન્ય છે. પંચપ્રજ્ઞપ્તિકના છે ઈન્દ્રોનાં નામ ધાતા અને વિધાતા છે. ત્રાષિવાદનાં બે ઈન્દ્રાનાં નામ ઋષિ શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy