SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० २ उ० ३ सू० ३० भर रवतादि क्षेत्रवर्णनम् ३९९ छाया-जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरदक्षिणेन द्वे वर्षे प्रज्ञप्ते बहुसमतुल्ये अविशेषे अनानात्वे अन्योन्यं नातिवर्तेते आयामविष्कम्भोच्चत्वोद्वेष संस्थानपरिणाहेन, तद्यथा-भरतं चैव ऐरवतं चैव । एवमेतेनाभिलापेन हैमवंत चेत्र हैरण्यवतं चैत्र, हरिवर्ष चैव, रम्यकवर्ष चैव । जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वपश्चिमेन द्वे क्षेत्र प्रज्ञप्ते बहुसमतुल्ये अविशेषे यावत् तद्यथा-पूर्व विदेहश्चैव अपरविदेहश्चैव । जम्बू मन्दरस्य पर्वतस्य उत्तरदक्षिणेन द्वौ कुरू प्रज्ञप्तौ बहुसमतुल्यौ यावत् तद्यथा-देवकुरवश्चैव उत्तरकुरवश्चैव । तत्र खलु द्वौ महातिमहालयौ महामौ प्राप्तौ बहुसमतुल्यौ अविशेषौ अनानात्वौ अन्योन्यं नातिवत्तेंते आयामविष्कम्भोच्चवोद्वेधसंस्थानपरिणाहेन, तद्यथा-कूटशाल्मलिश्चैव जम्बूश्चैत्र सुदर्शनां । तत्र ख्लु द्वौ देवौ महद्धिको यावत् महासौख्यौ पल्योपमस्थितिको परिवसतः, तद्यथागरुडश्चैव वेणुदेवः अनादृतश्चैव जम्बूद्वीपाधिपतिः ॥ सु० ३० ॥ टीका-'जंबुद्दीये' इत्यादि। मध्यजम्बूद्वीपे मेरुपर्वतस्य उत्तरदक्षिणेन उत्तरदिशि दक्षिणदिशिचेत्यर्थः, द्वे वर्ष क्षेत्रो प्रज्ञप्ते । कीदृशे ? इत्याह-बहुसमतुल्ये-अत्यन्तसदृशे, अविशेषे-बैलक्षण्यरहिते नगनगरनधादिकृतविशेषरहिते इत्यर्थः, अनानात्वे-नानात्वरहिते-अवसर्पिण्यादिकृतायुरादिभावभेदवर्जिते इत्यर्थः । ते द्वे अन्योन्य-परस्परं नातिवर्तते क्षेत्रप्रकरण कहते हैं-'जंबुद्दीवे दीये मंदरस्स पव्वयस्स' इत्यादि। टीकार्थ-मध्यजंबूद्वीप में मेरुपर्वत की उत्तर और दक्षिणदिशा में क्रमशः दो क्षेत्र कहे गये हैं ये दोनों परस्पर में रचना में तुल्य हैं, चिलक्षणता रहित हैं-नग, नगर, और नदी आदिकों की जैसी रचना प्रमाण आकार आदि भरतक्षेत्र में है वैसी ही इन सब की रचना ऐरवत क्षेत्र में है ये दोनों नानात्व से रहित हैं-अवसर्पिणी उत्सर्पिणी कालकृत जो आयु आदि की वृद्धि हास रूप परिवर्तन है वह भी इन दोनों क्षेत्रों में ४२नु नि३५ ४२ छ-" जंबुद्दीवे दीवे मंदरस्त पव्वयस्स" त्या. ટીકાર્થ–મધ્ય જબૂદ્વીપમાં મેરુ પર્વતની ઉત્તર અને દક્ષિણ દિશામાં ક્રમશઃ બે ક્ષેત્ર (ભરત ક્ષેત્ર અને ઐરાવત ક્ષેત્ર) આવેલાં છે, તે બનેની રચના એકસરખી છે. એકબીજાની રચનામાં કઈ વિલક્ષણતા નથી ભરતક્ષેત્રમાં પર્વત, નગર, નદી વગેરેની જેવી રચના, પ્રમાણ, આકાર આદિ છે, એવી જ એ સૌની રચના વગેરે ઐરાવત ક્ષેત્રમાં પણ છે, તે બનેમાં કોઈ તફાવત નથી. અવસર્પિણ ઉત્સર્પિણી કાળકૃત આયુ આદિની વૃદ્ધિ અને હાસરૂપ પરિપવન શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy