SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ૩૮ स्थानाङ्गसूत्रे उद्वर्त्तनम्-उद्वर्त्तना तत्तत्कायानिर्गमनं मरणमित्यर्थः । एषा नैरयिकाणां भवनवासिनामेव व्यपदिश्यते । व्यन्तरास्तु भवनवासिष्वन्तर्भूताः २ । च्युतिश्च्यवनं मरणमित्यर्थः, ज्योतिष्कवैमानिकानां मरणं च्यवनशब्देन व्यपदिश्यते ३ । गर्भव्युत्क्रान्तिः-गर्भ-गर्भाशये व्युत्क्रान्तिः-उत्पत्तिः, तथा। इयं मनुष्याणां पञ्चेन्द्रियतिर्यग्योनिकानां च भवति ४ । आहरणम् आहारः, स च द्वयानां गर्भस्थानां भवति, तथाहि-मनुष्याणां पश्चेन्द्रियतिर्यग्योनिकानां च ९ । वर्धनं वृद्धिः शरीरोपचय इत्यर्थः । इयमपि गर्भस्थमनुष्याणां गर्भस्थपञ्चेन्द्रियतिरश्चां च भवति ६। एवम्-अनेनैव प्रकारेण गर्भस्थानां मनुष्याणां पञ्चेन्द्रियतिरश्चां च नि दिर्हानिर्वातपित्तादिभिः निःशब्दोऽत्राभाववाचकः - यथा निर्धनेत्यादि वत् ७, विकुर्वणा, इयं वैक्रियलब्धिमतां मनुष्य-पश्चेन्द्रियतिरश्चां भवति ८, गतिउद्धर्तना और भवनवासियों की उद्वर्तना, च्यवन दो का कहा गया हैज्योतिष्कों का च्यवन और वैमानिकों का च्यवन दो की गर्भव्युत्क्रान्ति कही गई है-मनुष्यों की और पंचेन्द्रिय तिर्यों की गर्भस्थ दो जीवों के आहार कहा गया है-मनुष्यों के और पंचेन्द्रियतिर्यञ्चों के गर्भस्थ दो जीवों के वृद्धि कही गई है-मनुष्यों के और पंचेन्द्रियतिर्थचों के ६, इसी तरह से निवृद्धि भी कही गई जाननी चाहिये, इसी तरह से विकुर्वणा, गतिपर्याय, समुद्घात, कालसंयोग, आयाति और मरण के सम्बन्ध में भी जानना चाहिये दो जीवों के छविपर्व कहे गये हैं-मनुष्यों के और पञ्चेन्द्रियतिर्यञ्चों के १४ दो जीव शुक्र शोणित से उत्पन्न हुए कहे गये हैं-मनुष्य और पंचेन्द्रिय तिर्यश्च १५ दो प्रकार की स्थिति कही गई है कायस्थिति और भवस्थिति दो जीवों के कायस्थिति कही गई है-मनुष्यों ભવનવાસી દેવાની ઉત્તરના. વન બેનું કહ્યું છે-(૧) તિષ્કનું ચ્યવન અને વૈમાનિકેનું ઓવન. ગર્ભભુકાન્તિ બેની કહી છે-(૧) મનુષ્યની અને (૨) પંચેન્દ્રિય તિની . ગર્ભસ્થ જેમાંના બે પ્રકારના જીવોને આહાર કહ્યો છે-(૧) મનુષ્યને અને (૨) પંચેન્દ્રિય તિર્થને. ગર્ભસ્થ બે પ્રકારના જીવોની વૃદ્ધિ કહી છે-(૧) મનુષ્યની અને (૨) પંચેન્દ્રિય તિર્યંચાની. એજ પ્રમાણે નિવૃદ્ધિનું કથન પણ સમજવું. એ જ પ્રમાણે વિકુર્વણ, ગતિપર્યાય, સમુદ્રઘાત, કાલસંગ, આયાતિ અને મરણ વિષે પણ સમજવું. બે જીવોમાંજ ત્વચા અને સંધિબન્ધનને સદ્દભાવ કહેવામાં આવ્યો છે-(૧) મનુષ્યમાં અને (૨) પંચેન્દ્રિય તિર્યમાં. બે જીવોને શુક શેણિતથી ઉત્પન્ન થયેલા 3 छ-(१) मनुष्य भने (२) पन्द्रिय तिय"यनी मे ५२नी स्थिति छ-(१) यस्थिति भने (२) लपस्थिति. मेवानी यल्यात ४ी छ, શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy