SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे रइयाणं सयासमियं जे पावे कम्मे कज्जइ तत्थगयावि एगइया वेणं वेयेंति, अन्नत्थगयावि एगइया वेयर्ण वेर्येति एवं एगिंदियाणं जाव पंचिदियतिरिक्खजोणियाणं । मणुस्साणं सया समियं जे पावे कम्मे कज्जइ, इहगयावि एगइया वेयर्ण वेर्येति, अन्नत्थगयावि एगइया वेयणं वेयेंति । मणुस्सवज्जा सेसा एक्कगमा ॥ सू० २१ ॥ ३३० , छाया- ये देवा ऊर्ध्वोपपन्नकाः, कल्पोपपन्नकाः, विमानोपपन्नकाः, चारोपपन्नकाः, चारस्थितिकाः, गतिरतिकाः, गतिसमापन्नकाः तेषां खलु देवानां सदा समितं यत् पापं कर्म क्रियते तत्र - गता अपि एके वेदनां वेदयन्ति, अन्यत्रगता अपि एके वेदनां वेदयन्ति, नैरयिकाणां सदा समितं यत् पापं कर्म क्रियते तत्र गता अपि एके वेदनां वेदयन्ति, अन्यत्र गता - अपि एके वेदनां वेदयन्ति । एवमेकेन्द्रियाणां यावत् पञ्चेन्द्रियतिर्यग्योनिकानाम् । मनुष्याणां सदा समितं यत् पापं कर्म क्रियते इहगता अपि एके वेदना वेदयन्ति, अन्यत्रगता अपि एके वेदनां वेदयन्ति । मनुष्यवजः शेषा एकगमाः ।। सू० २१ ॥ टीका- ' जे देवा' इत्यादि - वक्ष्यमाणा अनशनादिना देवत्वमापन्ना देवो, ऊर्ध्वोपपन्नकाः = ऊर्ध्वलोकोत्पन्ना द्विविधाः - कल्पोपपन्नकाः, विमानोपपद्मकाश्चेति । तत्र - कल्पोपपन्नकाःसौधर्मादिद्वादश देव लोकोत्पन्नाः । विमानोपपन्नकाः- ग्रैवेयकानुत्तरलक्षण विमानोत्पन्नाः कल्पातीता इत्यर्थः । तथा अन्ये - चारोपपत्रकाः- ज्योतिश्चक्रक्षेत्रोत्पन्नाः टीकार्थ- उर्ध्वलोक में उत्पन्न हुए देव दो प्रकार के होते हैं एक कल्पोपपत्र और दूसरे कल्पानीत इन्हीं का दूसरा नाम कल्पोपपन्नक और विमानोपपत्रक भी है सौधर्म आदि १२ देवलोकों में जो उत्पन्न होते हैं वे healeyan देव हैं और जो ग्रैवेयक, अनुत्तर विमानों में उत्पन्न ટીકા-ઉર્ધ્વલાકમાં ઉત્પન્ન થતાં દેવાના એ પ્રકાર છે-(૧) પાપપન્નક અને (२) उत्पातीत. तेमना जील' नाम આ પ્રમાણે છે-(૧) કલ્પાપપન્નક અને (૨) વિમાનેાપપન્નક. સૌધમ આદિ બાર દેવલેાકેામાં ઉત્પન્ન થનારા દેશને કહપાપપન્નક દેવા કહે છે. નવ ચૈવેયક અને પાંચ અનુત્તર વિમાનામાં ઉત્પન્ન થનારા વેાને વિમને પપન્નક અથવા કલ્પાતીત દેવે કહે છે, શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy