SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ स्थानाजसूने यिकाः प्रज्ञप्ताः तद्यथा-अनन्तरावगाढाः, परम्परावगाढाश्च । तत्र अनन्तरं-संप्रत्येय समये क्वचिदाकाशदेशे अवगाढा:-आश्रिता अनन्तरावगाढाः, परम्परया द्वयादिसमयेषु येऽवगाढास्ते परम्परावगाढाः । अथवा-विवक्षितं क्षेत्र द्रव्यं वाऽपेक्ष्य अनन्तरम् अव्यवधानेन अवगाढा अनन्तरावगाढाः, तदितरे तु परम्परावगाढा इति २३ । एवं यावद् यावच्छन्देन अप्कायिकाः २४ तेजस्कायिकाः २५, वायुकापिका २६ वनस्पतिकायिकाः २७-द्रव्याणि वा विज्ञेयानीति २८ ॥०१७॥ उक्तं द्रव्यस्वरूपम् , संप्रति तदधिकारादेव द्रव्यविशेषयोः कालाकाशयोः मरूपणामाह मूलम्-दुविहे काले पण्णत्ते तं जहा-ओसप्पिणीकाले चेव, उसप्पिणीकाले चेय । दुविहे आगासे पण्णत्ते तं जहा--लोगागासे चेव अलोगागासे चेव ॥ सू० १८॥ कायिक जीव इस तरह से भी दो प्रकार के कहे गये हैं-इनमें एक अनन्तरावगाढ और दूसरे परम्परायगाढ हैं, जो अभी ही कचित् आकाश प्रदेश में अवगाढ आश्रित हुए हैं ये अनन्तरावगाढ पृथिवीकायिक जीव हैं तथा दयादि समय हो गये हैं जिनको वे परम्परावगाढ पृथिवी कायिक जीय हैं। अथवा विवक्षित क्षेत्र की या द्रव्य की अपेक्षा करके जो बिना किसी व्यवधान के अवगाढ हैं वे अनन्तरावगाढ हैं इनसे भिन्न परम्परावगाढ हैं इसी तरह से यावत् द्रव्यों को जानना चाहिये यहां यावत्पद से अप्कायिक तेजस्कायिक वायुकायिक और वनस्पति. कायिकों का ग्रहण हुआ है ।। सू० १७ ॥ " दुविहा" थी २३ रीने द्रव्य सूत्र पन्त ५५ सूत्र छे. तमा પૃથ્વીકાયિક જીને આ રીતે પણ બે પ્રકારના કહ્યા છે-(૧) અનન્તરાવગાઢ અને (૨) પરમ્પરાવગાઢ, જેઓ હમણાં જ કંઈક આકાશ પ્રદેશમાં અવગાઢ થઈને આશ્રય લઈ રહેલાં છે, તેમને અનન્તરાવગાઢ પૃથ્વીકાયિક જી કહે છે. તથા જેઓ બે અદિ સમયેમાં અવગાઢ થયાં છે, તેમને પરસ્પરાવાહ પ્રકાયિક જી કહે છે. અથવા અમુક ક્ષેત્ર અથવા દ્રવ્યની અપેક્ષાએ જે કોઈ પણ જાતના વ્યવધાન વિના અવગાઢ છે એવાં પૃથ્વીકાયિકને અનન્તરાયગઢ કહે છે અને તેમનાથી ભિન્ન પૃથ્વીકાયિકાને પરમપરાવગાઢ કહે છે. એજ પ્રમાણે અપ્રકાયિક, તૈજસ્કાયિક, વાયુકાયિક અને વનસ્પતિકાયિક પર્યન્તના છવદ્રવ્ય વિષે પણ સમજવું. એ સૂત્ર ૧૭ છે શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy