SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० २ उ०१० ७ ज्ञानक्रियापूर्वकमोक्ष निरूपणम् "पंचिदियवहभूर्य, मंसं दुग्गंधमसु बीभच्छं । " छाया - पञ्चेन्द्रियवधभूतं, मांसं दुर्गन्धमशुचि बीभत्सम् " इत्यादि । उक्तञ्चान्यत्रापि २५३ अनुमन्ता विशसिता निहन्ता क्रय विक्रयी । संस्कर्ता चोपहर्ता च खादकचेति घातकाः ॥ १ ॥ एवं मुनिना प्रतिबोधिता सती सा राजदुहिता प्रत्रजिता । इत्येवं तस्याः पूर्वं द्रव्यप्रत्याख्यानं, पश्चाद् भावप्रत्याख्यानं जातम् । प्रकारान्तरेणापि द्वैविध्यमाह - ' अहवा पञ्चक्खाणे ' इत्यादि । दीर्घादा स्वाद्धादयोर्व्यारूपानं गर्हामुत्रवद् बोध्यम् ॥ सू० ६ ॥ प्रत्याख्यानादिकं ज्ञानपूर्वकमेव क्रियमाणं मोक्षसाधकं भवतीत्यत आहमूलम् - दोहिं ठाणेहिं अणगारे संपन्ने अणादीयं अणवयगं दोहमंद्धं चाउरंत संसारकंतारं वीइवइज्जा, तं जहा - विजाए चेव, चरणेण चैव ॥ सू० ७ ॥ - वह भूयं मंसं दुग्गंधम सुइबीभच्छं " उसने कहा मांस पञ्चेन्द्रिय जीव के वध से उत्पन्न होता है यह दुरभिगन्ध वाला होता है अपवित्र होता है और बीभत्स होना है इत्यादि अन्यत्र भी ऐसा ही कहा हैअनुमन्ता " इत्यादि । इस प्रकार से मुनि के द्वारा प्रतिबोधित हुई वह राजपुत्री दीक्षित हो गई इस तरह उस राजपुत्रीका पहिले द्रव्य प्रत्याख्यान हुआ और बाद में भावप्रत्याख्यान हुआ 64 प्रकारान्तर से भी प्रत्याख्यान में द्विप्रकारता है जो " अहवा पच्च क्खाणे " इन पदों द्वारा प्रकट की गई है इनमें दीर्घादा और हस्वाद्धा पदों का व्याख्यान गर्दा सूत्र की तरह से जानना चाहिये ||०६ || વર્ણન दोषानुं वन यु “पंचिदियवहभूयं मंसं दुगंधमसुइवीभच्छं " तेभ ખતાવ્યું કે માંસ પંચેન્દ્રિય જીવના વધથી ઉત્પન્ન થાય છે, તે દુર્ગંધયુક્ત હાય છે, અપવિત્ર હોય છે અને ખીભત્સ હોય છે ” ઇત્યાદિ અન્યત્ર પણ मे ४ ह्युछे "अनुमन्ता " त्याहि भुनिना था अारना उपदेश सांलजी પ્રતિબાધિત થયેલી તે રાજકુવરીએ દીક્ષા ગ્રહણુ કરી. તે રાજકુંવરી દ્વારા પહેલાં દ્રવ્યપ્રત્યાખ્યાન અને પાછળથી ભાવપ્રત્યાખ્યાન થયાં. શ્રી સ્થાનાંગ સૂત્ર : ૦૧ ખીજી રીતે પણ પ્રત્યાખ્યાનમાં દ્વિવિધતા છે, જે अहवा पञ्चकखाणे " ઇત્યાદિ સૂત્રપાઠ દ્વારા તે પ્રકટ કરવામાં આવી છે. તેમાં કાળની અપેક્ષાએ દીર્ઘતા અને દ્વસ્થતાનું કથન ગાઁ સૂત્રમાં કહ્યા અનુસાર સમજવું. ॥ સૂ. ૬૫
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy