SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १७४ स्थानाङ्गसूत्रे इत्यादि । एका कृष्णलेश्यानां भवसिद्धिकानां वर्गणा । एवं षट्स्वपि लेश्यासु कृष्णादिषड्लेश्या विशेषणत्वेनाश्रित्य द्वे द्वे पदे भणितव्ये । अयं भावः, -कृष्णलेश्यानां भवसिद्धिकानां वर्गणा एका । कृष्ण लेश्यानाम् अभवसिद्धिकानां वर्गणा एका । एवं नीलादिविशेषिता भवसिद्धिका अभवसिद्धिकाश्च वाच्या इति । सम्प्रति यथास्वं कृष्णलेश्यादिविशेषितानां भवसिद्धिकानाम् अभवसिद्धिकानां च नारकादीनां प्रत्येक वर्गणाया एकत्वं दर्शयति-"एगा कण्हलेस्साणं भवसिद्धियाणंणेरइया वग्गणा' इत्यादि । कृष्णलेश्यानां भवसिद्धिकानां नैरयिकाणां वर्गणा एका । तथा - कृष्णलेश्यानाम् अभवसिद्धिकानां वर्गणा एका एवम् = अमुना प्रकारेण यस्य यावत्यो लेश्या भवन्ति तस्य तावत्यो वर्गणा वक्तव्याः । कियदवधि वक्तव्याः ? इत्याह- यावद् वैमानिकानाम् । इति षष्ठश्चतुर्विंशति दण्डकः ।। ६ ।। तथा - कृष्णलेश्यादिविशेषितानां सम्यग्दृष्टिकानां मिथ्यादृष्टिकानां सम्यङ्मिथ्यादृष्टिकानां च प्रत्येकं वर्गमा एकैका बोध्या । तथा - कृष्णादिषु षट्स्वपि भवसिद्धियाणं " इत्यादि सूत्र द्वारा प्रकट की है इसका सारांश ऐसा है कि जो कृष्णलेइयावाले भवसिद्धिक जीव हैं उनकी वर्गणा एक है तथा - जो कृष्णलेश्यावाले अभवसिद्धिक जीव हैं उनकी भी वर्गणा एक है इसी प्रकार से नीलादिलेश्याओं से विशेषित भवसिद्धिक और अभवसिद्धिक जीवों के सम्बन्ध में भी कथन जानना चाहिये इस तरह से छहों लेश्याओं में ये दो दो पद कह लेना चाहिये जिस जीव के जितनी लेश्याएँ होती हैं उस जीव के उतनी वर्गणाएँ कही गई हैं ऐसा जानना चाहिये इस प्रकार का यह कथन नारक से लेकर वैमानिक तकके जीवों के सम्बन्ध में वक्तव्य कहा गया है यह छठा चतुर्विंशतिदण्डक है । तथा - कृष्णलेश्यादि विशेषित सम्यग्दृष्टियों की मिथ्यादृष्टियों की और सम्यगमिध्यादृष्टियों की प्रत्येक की एक २ वर्गणा होती है तथासिद्धियाणं ” इत्याहि सूत्रद्वारा प्रस्ट उरी छे तेनो लापार्थं नीचे प्रमाणे छेજે કૃષ્ણુલેસ્યાવાળા ભવસિદ્ધિક જીવેા છે, તેમની વગણુા એક છે. આ રીતે નીલાદિ લેસ્યાઓવાળા ભવસિદ્ધિક અને અભવસિદ્ધિક જીવાને વિષે પણ કથન સમજવું. આ રીતે છએ લેશ્યાએની સાથે આ મખ્ખુ પદનું કથન થવું જોઇએ. જે જીવને જેટલી લેશ્યાએ હોય છે, એટલી તેની વણા કહી છે, એમ સમજવું. આ પ્રકારનું આ કથન નારકોથી લઈને વૈમાનિકા પન્તના ૨૪ ડકના જીવા વિષે સમજવું. આ પ્રકારના આ છઠ્ઠા ચાવીસ દડકા સમજવા, તથા કૃષ્ણાઢિ લેશ્યાવાળા સમ્યગ્દષ્ટિ જીવાની, મિથ્યાદષ્ટિ જીવાની અને સભ્યમિથ્યાષ્ટિ જીવાની—એ પ્રત્યેકની એક એક વણા હોય છે. તથા શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy