SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् भवति कामं तं श्रमणा वा ब्राह्मणा वा संपाधार्युः गमनाय । तत्राऽन्यतरेण धर्मेण प्रज्ञापयितारः, वयमनेन धर्मेण प्रज्ञापयिष्यामः तदेवं जानीत भयत्रातारः । यथा मया एष धर्मः स्वाख्यातः सुपज्ञप्तो भवति, इह खलु पञ्चमहाभूतानि येनों विद्यते क्रिया इति वा, अक्रिया इति वा, सुकृतम् इति वा, दुष्कृतमिति वा, कल्याणमिति वा, पापकमिति वा, साधु इति वा, असाधु इति वा, सिद्धिरिति वा, असिद्धिरिति वा, निरय इति वा, अनिरय इति वा, अपि अन्तशः तृगमात्रपि। तच्च पृथक उद्देशेन पृथग् भूतसमवायं जानीयात् , तद्यथा-पृथिवी एकं महाभूतम् , आपो द्वितीयं महाभूतम् तेजः तृतीय महाभूतम् . वायुः चतुर्थ महाभूगम् आकाशं पञ्चमं महाभूतम् । इत्येतानि पञ्चमहाभूतानि अनिर्मितानि अनिर्मापितानि अकृतानि नो कृत्रिमाणि नो कृतकानि अनादिकानि अनिधनानि अवन्ध्यानि अपुरोहितानि स्वतन्त्राणि शाश्वतानि आत्मषष्ठानि । एके पुनरेवमाहुः-सतो नास्ति विनाशः असतो नास्ति सम्भवः । एतावानेव जीवकायः एतावानेव अस्तिकायः एतावानेव सर्वलोकः एतन मुख्यं लोकस्य कारणम्, अपि अन्तशः तृणमात्रमपि । स क्रीणन् क्रापयन् ध्वन् घातयन् पचन् पाचयन् अप्यन्तशः पुरुषमपि क्रीत्वा घातयित्वा अत्रापि जानीहि नारत्यत्र दोषः। ते नो एवं विप्रतिवेदयन्ति, तद्यथाक्रियेति वा यावद् अनिरय इति वा । एवं ते विरूारूपैः कर्मसमारम्भैः विरूपरूपान् काममोगान समारमन्ते भोगाय । एवमेव ते अनायोः विपतिपन्नाः तत् श्रधानाः तत् प्रतियन्तः यावदिति । ते नो अर्वाचे नो पाराय अन्तरा कामभोगेषु विषण्णाः, द्वितीयः पुरुषजातः पाश्चमहाभूतिक इत्याख्यातः ।।सू० १०॥ टीका-अथ प्रथमपुरुषवर्णनानन्तरम् , द्वितीय पुरुषवर्णनमाह-'अहावरे' इति अथ-अपरे 'दोच्चे' द्वितीयः 'पुरिसजाए' पुरुषजातः 'पंचमहन्भूइए ति' पाश्चमहाभूतिकः 'आहिज्जइ' आख्यायते । यो हि द्वितीयः पुरुषो मया कथितः पुष्करिण्या स्टे स संपारे पुष्करिण्या द्वितीयतटे विद्यमानः पाश्चमहाभूतिको 'अहावरे दोच्चे' इत्यादि। टीकार्थ-प्रथम पुरुष का वर्णन करने के पश्चात् अब द्वितीय पुरुष का वर्णन किया जाता है। वह द्वितीय पुरुष पंचमहा भूतिक कहा गया है। अर्थात् पुष्करिणी के नट पर आया हुआ दूमा पुरुष कहा गया था, _ 'अहावरे दोच्चे' पत्याह ટીકાર્થ–પહેલા પુરૂષનું વર્ણન કરીને હવે બીજા પુરૂષનું વર્ણન કરવામાં આવે છે તે બીજો પુરૂષ પાંચ મહાભૂત કહેલ છે. અર્થાત્ વાવના કિનારા પર આવેલ બીજે પુરૂષ કડેલ હતું. તેને અહિયાં પાંચ મહા ભૂતિક સમજી લેવો જોઈએ, श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy