SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ७४ सूत्रकृताङ्गसूत्रे विज्ञेयः । ' इह खलु पाईणं वा ४ संतेगइया मणुस्सा भवति' इह-अस्मिन् मनुष्यलोके खलु 'पाईं वा ४' प्राच्यां वा ४-प्रतीच्यां वा उत्तरस्यां वा दक्षिणस्यां वा 'संतेगइया' सन्त्येके 'मणुस्सा' मनुष्याः 'भवंति' भवन्ति 'आणुपुब्वेणं लोयं उनवन्ना' आनुपूर्व्या लोकमुपपन्ना:- अनेकभेदेषु लोकेषु समुत्पन्ना भवन्ति, 'तं जहा ' तद्यथा 'आरियावेगे' आर्या वैके 'अणारिया वेगे' अनार्या वैके 'एवं जाब दुखवा वेगे' एवं यावद् दुरूपा वा, एके, आर्या अनार्याः सुरूपा दुरूपा अनेकaartar agoया भवन्ति, 'तेसिं च' तेषां च पुरुषाणां मध्ये 'महं एगे राया भवई' महानेको राजा भवति, 'महया एवं चैव निरवसेसं' महा० एवमेत्र निरवशेषम् । 'जाब सेणाववृत्ता' यावत् सेनापतिपुत्राः, मनुष्याणामेको राजा पूर्वसूत्रोपदर्शितयथावद्वर्णितगुणगणगरिष्ठः । तस्य राज्ञः परिषद्भवति, तस्याम् उग्रोग्रपुत्रादयः सेनापतिपुत्रान्ताः सदस्या भवन्ति । 'तेसि च णं एगइए सड्डी भई' तेषां सदस्यानां च मध्ये, एकः श्रद्धावान् भवति । तेषु बहुषु सत्सु पुरुषेषु कचिदेको धर्मे श्रद्धावान् भवति, 'कामं तं समणा य माहणा य पहारिंसु गमणार' उसे यहां पंचमहाभूतिक समझ लेना चाहिए । इस मनुष्यलोक में पूर्व आदि दिशाओं में कोई कोई मनुष्य होते हैं जो नाना रूपों में उत्पन्न हुए होते हैं, जैसे- कोई आये होते हैं, कोई अनार्य होते हैं, इसी प्रकार यावत् कोई सुरूप होते हैं, कोई कुरूप होते हैं। उन मनुष्यों में कोई एक राजा होता है। वह हिमवान् पर्वत के समान होता है, इत्यादि पूर्वसूत्र में कथित सब विशेषण यहां भी समझ लेने चाहिए। उस राजा की परिषद् होती है । ब्राह्मण से लेकर सेनापति पुत्र तक पूर्वोक्त उसके सदस्य होते हैं । उन सदस्यों में कोई कोई धर्म श्रद्धावान् भी होता है। उसके पास कोई श्रमण या ब्राह्मण આ મનુષ્ય લાકમાં પૂર્વ વિગેરે દિશાઓમાં કાઇ કાઈ મનુષ્યે એવા હાય છે કે જેઓ અનેક પ્રકારના રૂપેાથી ઉત્પન્ન થયેલા હાય છે, જેમકેકોઈ આય હાય છે, તાકાઈ અનાય હાય છે. એજ પ્રમાણે કોઈ સુદર રૂપવાળા ઢાય છે, તેા કેાઈ ખરાબ રૂપ વાળા હાયછે. તે મનુષ્ણેામાં કાઈ એક રાજા હાય છે, તે હિમાલય પર્વત જેવે હેાય છે. વિગેરે પૂર્વ સૂત્રમાં કહેલ સઘળા વિશેષણા અહિયાં પણ સમજી લેવા જોઈએ. તે રાજાની પરિ દૂ સભા હોય છે. બ્રાહ્મણથી લઈને સેનાપતિના પુત્ર સુધી પહેલાં કહેલ તે સઘળા તે તે પરિષદૂના સદસ્યા હૈાય છે. તે સદસ્યામાં કઈ કઈ ધર્મની શ્રદ્ધાવાળા પશુ હાય છે, તેની પાંસે કેાઈ શ્રમણુ અથવા બ્રહ્મણ જઈ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy