SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ७२ सूत्रकृताङ्गसूत्रे किरियाइ वा अकिरियाई वा सुक्कडेइ वा दुक्कडेइ वा कल्लाणेइ वा पावएइ वा साहुइ वा असाहुइ वा सिद्धीइ वा असिद्धीइ वा णिरएइ वा अणिरएइ वा अवि अंतसो तणमायमवि । तं च पिहुद्देसेणं पुढोभूतसमवायं जाणेज्जा, तं जहा - पुढवी एगे महभू आऊ दुच्चे महम्भूए तेऊ तच्चे महदभूए बाऊ चस्थे महभू आगासे पंचमे महन्भूए, इच्चेए पंच महन्भूया अणिमिया अणिम्माविया अकडा णो कित्तिमा णो कडगा अणाइया अणिया अवंझा अपुरोहिया सतंता सासया आयछठ्ठा, पुण एगे एवमाहु-सतो णत्थि विणासो असतो णत्थि संभवो । एयावया व जीवकाए, एयावया व अस्थिकाए, एयावया व सव्वलोए, एयं मुहं लोगस्स करणयाए, अवि अंतसो तणमायमवि । से किणं किणावेमाणे हणं घायमाणे पयं पयावेमाणे अवि अंतसो पुरिसमवि कीणित्ता घायइत्ता एत्थं पि जाणाहि णत्थित्थदोसो, तेजो एवं विप्पडवेदेति, तं जहा - किरियाइ वा जाव अणिरएइ वा, एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूबाई कामभोगाई समारभंति भोयणाए, एवमेव ते अणारिया विप्पाड - वन्ना तं सदहमाणा तं पत्तियमाणा जाव इइ, ते णो हव्वाए, णो पाराए अंतरा कामभोगेसु विसण्णो दोच्चे पुरिसजाए पंचमभूत्ति आहिए ॥ सू० १०॥ छाया -- अथापरो द्वितीयः पुरुषजातः पाश्च महाभूतिक इत्याख्यायते । इह खलु प्राच्यां वा ४ सन्त्येके मनुष्या भवन्ति आनुपूर्व्या लोकमुपपन्नाः तद्यथाआर्या एके, अनार्या एके, एवं यावद् दूरूपा एके, तेषां च खलु महान् एको राजा भवति महा० एवमेव निरवशेषं यावत् सेनापतिपुत्राः तेषां च खलु एकः श्रद्धावान् શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy