SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ ७८३ समयार्थबोधिनी टीका दि. श्रु. अ: ७ ग्रन्थोपसंहारः चातुर्यामाद् धर्मात् 'पंचमहत्वइयं सपडिक्कमणं धम्मं उवसंपज्जित्ता णं विहरित्तए' पञ्चमहाबतिक संपतिक्रमणं धर्ममुपसंपद्य-प्राप्य खलु विहर्तुम् । 'तए णं से समणे भगवं महावीरे उदयं एवं बयासी' ततः खलु स श्रमणो भगवान् महावीरः-उदकमेवमवादीत् । 'अहामुहं देवाणुप्पिया' यथासुखं देवानुमिय ! 'मा पडिबंध करेह' मा प्रतिबन्धं कार्षीः-विलम्ब मा कुरु । 'तए णं से उदए पेढालपुत्ते' ततः खलु स उदकः पेढाल पुत्रः 'समणस्स भगवओ महावीरस्स अतिए' श्रमणस्य भगवतो महावीरस्यान्ति के सविधे 'चाउज्जामाओ धम्माओ' चातुर्यामाद् धर्मात् 'पंच महत्वयं' पञ्चमहाबतिकम् 'सपडिक्करण धम्म' सपतिक्रमणं धर्मम् 'उपसंप. ज्जित्ता' उपसंपद्य 'विहरई' विहरति तिबेमि' इति शब्दः समाप्त्यर्थकः, सुधर्मस्वामी कथयति-इत्यह कथयामीति । सू०१४।। ॥ इति श्री विश्वरिख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकाविशुद्धगधपद्यनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूषित - कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य - जैनधर्मीदवाकर -पूज्य श्री घासीलालबतिविरचितायां श्री "सूत्रकृताङ्गसूत्रस्य" समयार्थबोधिन्या. ख्यायां व्याख्यायां द्वितीयश्रुतस्कन्धे ॥ सप्तममध्ययनं समाप्तम् ॥२-७॥ क्षिण पूर्वक अर्थान विधि पूर्वक चन्दना की। उनकी स्तुतिकी। नमस्कार किया। स्तुति और नमस्कार करने के पश्चात् इस प्रकार कहा-हे भगवन् ! मैं आपके समीप चातुर्याम धर्म के बदले प्रतिक्रमण महित पांच महाव्रतों वाले धर्म को अंगीकार करके विचरना चाहता हूं। तब श्रमण भगवान महावीर ने उदक पेढाल पुत्र मे कहा-देवानु प्रिय ! जिसमें सुख उपजे, उसे करने में विलम्ब न करो। પૂર્વક અર્થાત વિધિપૂર્વક વંદના કરી. તેઓની સ્તુતિ કરી. તેમને નમસ્કાર કર્યા. સ્તુતિ અને નમસ્કાર કર્યા પછી આ પ્રમાણે કહ્યું –હે ભગવન્ હું આપની પાસે ચાતુર્યામ ધર્મને બદલે પ્રતિક્રમણ સહિત પાંચ મહાવ્રતવાળા ધર્મને સ્વીકાર કરીને વિચરવા ચાહું છું. આ સાંભળીને શ્રમણ ભગવાન મહાવીર સ્વામીએ ઉદક પઢાલપુત્રને આ પ્રમાણે કહ્યું- હે દેવાનુપ્રિય ! જે પ્રમાણે તમને સુખ ઉપજે તે પ્રમાણે કરવામાં વિલમ્બ ન કરે. શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy