SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ ७८२ सूत्रकृताङ्गसूत्रे jaat' रोचय खलु आर्य ! 'एवमेयं जहणं अम्हे वगामी' एवमेतद् यथा खलु वयं वदामः, सत्यमेव सर्वं प्रतिपादयामो नाऽन्यथा कर्तव्यो वा 'तर णं से उदएपेढालते भगनं गोयमं एवं व्यासी' ततः खलु स उदकः पेढालपुत्रो भगवन्तं गौतममेत्रवादीत 'इच्छामि णं भंते' हे भदन्त । इच्छामि तुभं अंतिए' युष्माकमन्तिके - भवतां समीपे 'चाउज्जामाओ धम्माओ पंचमहव्वइयं सप्पाडिकम धम्मं उपजित्ताणं विहरित' चातुर्यामाद्धर्मातू चातुर्यामिश्रतुर्महाव्रतलक्षणो धर्मस्तस्मात् पञ्चमहावतिकं साधुधर्मम् उपसंपद्य प्राप्य खलु विहर्तुम्, समतिक्रमणं धर्ममुपसंपद्य प्राप्य विहर्तुम् भवत्समीपे पञ्चमहाव्रतं ग्रहीतुमिच्छामीत्यर्थः इति श्रुत्वा गौतमो भगवत्समीपं नयति- 'तर से भगवं गोयमे उदयं पेढालपुत्रं गहाय' ततः खलु स भगवान् गौतमः उदकं पेढालपुत्रं गृहीत्वा 'जेणेव समणे भगवं महावीरे तेणेव उवागच्छई' यत्र श्रमणो भगवान् महावीर स्तत्रोपागच्छति 'उवागच्छिता' उपागस्य-भगवत्समीपं गत्वा 'तए से उदर पेढलपुत्ते' श्रमणं भगवन्तं महावीरं त्रिःकृत्वः 'आयाहिणं पयादिणं करिता' आदक्षिणां प्रदक्षिणां कृत्वा 'वंदइ नमसर' वन्दते नमस्यति 'वंदित्ता नमसित्ता' वन्दित्वा नमस्यित्वा 'एवं वयासी' एवमवादीत 'इच्छामि गं भंते! तुमं अंतिए' इच्छामि खलु भदन्त । तत्रान्ति के 'चाउज्जामाओ धम्माओ' हमने यथार्थ कहा है । आप इससे विपरीत न करें और न माने । तब उदक पेढालपुत्र ने भगवान् गौतम से इस प्रकार कहा- भगवन् मैं चातुर्याम धर्म के बदले च पांमहाव्रत रूप धर्म को प्राप्त करके विवरना चाहता हूं, तथा सप्रतिक्रमण धर्म को अंगीकार करना चाहता हूँ । उदकपेढालपुत्र की इच्छा जानकर गौतमस्वामी उन्हें जहां भगवान श्री महावीर थे, वहां लेगए । भगवान् के समीप पहुंच कर उदकपेालपुत्र ने श्रमण भगवान् महावीर को तीनवार आदक्षिण प्रद મારા કથન પર પ્રતીતિ કર. હું આય! મારા કથનની રૂચિ કરશે. અમે જે રીતે કહેલ છે, એજ સત્ય છે. મે' યથા કહેલ છે. આપ તેને ઉલ્ટુ ન સમજો કે ન કરા ઉદક પેઢાલપુત્રે તે પછી ભગવાન ગૌતમસ્વામીને આ પ્રમાણે કહ્યુ` ભગવાન્ હું ચાતુર્યામ ધર્મીને બદલે પાંચ મહાવ્રત રૂપ ધર્મને પ્રાપ્ત કરીને વિચરવા ચાહુ છું. તથા પ્રતિક્રમણ સહિત ધ'ના અગીકાર કરવા ચાહું છું. ઉદક પેઢાલપુત્રની આ પ્રમાણેની ઇચ્છા જાણીને ગૌતમસ્વામી તેને જ્યાં મહાવીરસ્વામી હતા ત્યાં લઇ ગયા. ભગવાનની પાંસે પહેાંચીને ઉદક પેઢાલપુત્રે શ્રમણ ભગવાન મહાવીર સ્વામીને ત્રણ વાર આદક્ષિણા પ્રદક્ષિણા શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy