SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ समयार्थबाधिनी टीका द्वि. श्रु. अ.७ ग्रन्थोपसंहारः 'वंदइ नमसई' वन्दते नमस्करोति 'सकारेइ' सत्करोति 'संमाणे' संपन्यते 'कल्लाणं मंगलं देवयं चेइयं पज्जुधासई' कल्याणं मङ्गलं दैवतं चैत्यं पर्युपास्ते, वन्दते-वाचा स्तौति, नमस्पति कायेन नम्री भवति, सत्करोति अभ्युत्थानादिना, संमानयति-वस्त्रभक्तादिना, वन्दित्वा नमस्यित्वा सत्कृत्य संमान्य कल्याणं, कल्यो मोक्षः कर्मजनितसकलोपाधिरहितत्वात् तम् आनयति प्रापयति इति कल्याणं, मङ्गलम्-मं-मसम्बन्धि बन्धनं गालपति-नाशयति इति मङ्गलम्, दैवतं धर्मदेवमित्यर्थः, चैत्यं चितिः-सम्यग्ज्ञानं तदेव चैत्यम् । उपदेशकं सम्यक्सेशं करोति 'तए णं से उदए पेढालपुत्ते' तत स्तदनन्तरं गौतमस्वामिनः प्रवचना. नन्तरम्-खलु स उदकः-पेढालपुत्रो मुनि: 'भगवं गोयम एवं वयासी' भगवन्तं गौतममेव-वक्ष्यमाणं वचनमवादीत् । 'भंते' भदन्त ! एएसि पयाण' एतेषां भव. दुक्तपदानां वचनानाम् 'पुधि अन्नाणयाए' पूर्वमज्ञानतया 'असवणयाए' अश्रवणतया करता है। वह उसकी वन्दना (स्तुति) करता है, नमस्कार करता है, सत्कार करता है, सम्मान करता है, उसको कल्याण, मंगल, देव स्वरूप और (चे यं) ज्ञानरूप मानकर उसकी उपासना करता है। कर्म जानित समस्त उपाधियों से रहित होने के कारण मोक्ष को कल्य कहते हैं। उस कल्य अर्थात् मोक्ष को जो प्राप्त करता है, वह 'कल्याण' कहलाता है। मं अर्थात् संसार संबंधी बन्धन, उसे जो गला दे-नष्ट करदे वह मंगल कहा जाता है। दैवत का अर्थ है धर्म देव । चिति या चैत्य सम्यग्ज्ञान को कहते हैं । __ श्रीगौतमस्वामी के इस प्रवचन को सुनकर उदक पेढाल पुत्र ने भगवान् श्रीगौतम से इस प्रकार कहा-भगवन् ! आपके कहे हुए इन એ શ્રમણ-માહનને આદર કરે છે. વિશેષરૂપે આદર કરે છે. તે તેમની बहना (स्तुति) ४रे छे. नमः४२ ४३ छ. सर७१२ ४२ छ. सन्मान २ छ. तमन याय, भ , हे ११३५ भने 'चेइयं' ज्ञान३५ भानी भनी ઉપાસનાકરે છે. કર્મબંધથી થવાવાળી સઘળી આધી વ્યાધી અને ઉપાધીથી રહિત હોવાથી મોક્ષને કહ્યું કહે છે. કલ્ય અર્થાત મોક્ષને જે પ્રાપ્ત કરે છે. તે કલ્યાણ કહેવાય છે. હું અર્થાત્ સંસાર સંબંધી બંધનને ગાળી દે. અર્થાત મારા પણાને નાશ કરે તે મંગળ કહેવાય છે. દૈવતને અર્થ ધર્મ એ પ્રમાણે છે. ચિતિ અથવા ચેય સમ્યક્ જ્ઞાનને કહે છે, ગૌતમસ્વામીના આ પ્રવચનને સાંભળીને ઉદક પેઢાલપુત્રે ભગવાન ગૌતમસ્વામીને આ પ્રમાણે કહયું- હે ભગવન આપે કહેલ આ પદો વચને શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy