SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ ७८० सूत्रकृताङ्गसूत्रे एतेषां पदानामियानों मया पूर्व न ज्ञातः न श्रुत आसीत्। 'अमोहिए अणभिगमेण अबोध्याऽनभिगमेन न वा पूर्व हृदयङ्गमं कृतमेतत् 'अदिवाणं असुयाणं अभु. याणं' अदृष्टानामश्रुताना मरमानाम् 'अविन्नायाणं' अविज्ञातानाम् अव्वोगडाणं' अव्युत्कृवानाम्, 'अणिगूढाणं' अनिगूढानाम् 'अविच्छिमाणं' अविच्छिन्नानाम्, -असंशयज्ञानरहितानाम् 'अणिसिट्ठाणं' अनिसृष्टानाम्, अदृष्टानां साक्षात्स्त्रयमनु पलब्धानाम्, अश्रुतानामन्यद्वारा अनाकर्णितानाम्, अस्मृतानाम्-अनुभवजन्यसंस्काराभावात्, अविज्ञातानां विशिष्टबोधाविषयीकृतानाम्, अव्युत्कृतानां गुरुमुखा. दपाप्तानाम् अनिगूढानाम् अपकटानां-प्रकटरूपेण अज्ञातानाम्, अविच्छिन्नानां विपक्षादव्यावृत्तानाम्-अनभिमतादाद् व्यावृत्तिरहितानाम् संशयराहित्येन अज्ञा. तानामित्यर्थः, अनिढानां सुखावबोधाय महतो ग्रन्थात् कृपया अत्यन्तसंक्षेपेण गुरुभिरनुधुतानाम्, अनिसृष्टानाम्-अननुज्ञातानाम् एतानि पदानि गुरुमुखान्न श्रुतपूर्वाणि एतानि न प्रकटानि संशयेतरज्ञानविषयाणि न, एतेषां निर्वाहो न मया कृतः एतानि हृदयेन न निश्चितानि 'अणिवुढा' अनि! ढानाम् 'अणु. वहारियाण' अनुपधारितानाम्-धारणाविषयीकृताऽभावानाम् 'एयम' अयमर्थः 'णो सदहियं' न अद्धितः-अयमेव संसारतारकः, इति मतम् ‘णो पत्तियं' नो पदों-वचनों का यह अर्थ पहले मैंने नहीं जाना था और न सुना था। अबोधि एवं अनभिगम के कारण मैं इन्हें हृदयंगम नहीं कर सका था। न तो मैंने इन्हें स्वयं साक्षात् जाना था, न दूमरों से सुना था, अनुभव जनित संस्कार (धारणा) न होने से स्मरण नहीं किया था। वे मेरे लिए अविज्ञात थे, अप्रकट थे, संशय आदि से रहित नहीं थे, नियंढ नहीं थे अर्थात् सरलता से समझने के लिए विशाल शास्त्र में से संक्षेप करके गुरु ने कृपा पूर्वक उद्धृत नहीं किये थे। इनको मैंने हृदय में निश्चित रूप से धारण नहीं किया था। इस कारण इन पर मैंने श्रद्धा नही की अर्थात् इन पदों को मैंने संसारतारक नहीं माना, ને આ અર્થ પહેલા મેં જાણ્યું ન હતું, અને સાંભળેલ ન હતે. અધિ અથવા અનભિગમનના કારણે હું તેને હૃદયંગમ કરી શકેલ ન હતું. મેં તેને સ્વયં સાક્ષાત્ જાણેલ ન હતું. બીજાઓ પાસેથી સાંભળેલ ન હતે. અનુભવ જનિત સરકાર (ધારણ) ન હોવાથી સ્મરણ કરેલ ન હતું. તે મારામાટે અવિજ્ઞાત હતે. અપ્રગટ હતે. સંશય વિગેરેથી રહિત ન હતે. નિ ન હતે. અર્થાત્ સરલતા થી સમજવા માટે વિશાળ શાસ્ત્રમાંથી સંક્ષેપ કરીને ગુરૂ એ કૃપા પૂર્વક ઉપૂત કરેલ ન હતો. તેથી તેના પર મેં વિશ્વાસ કરેલ ન હતો. અર્થાત્ આ પદને મેં સંસાર તારક માન્યા ન હતા. તેને શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy