SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ.७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७७३ येषु श्रमणोपाप्तकस्य 'आयाणतो आमरणंताए' आदानश आमरणान्ताय दण्डो निक्षिप्तः, 'तेमु पच्चायंति' तेषु प्रत्यायान्ति, 'जेहि समणोवासगस्स सुपच क्खायं भवई' येषु श्रमणोपासकस्य सुपत्याख्यानं भवति, 'ते पाणा वि जाव' ते पाणा अप्युच्यन्ते साथ, 'अयं पि भेदे से णो णेयाउए भवई' अयमपि भेदः स नो नैयायिको भवति । 'भगवं च णं उदाहु' भगवान् गौतमस्वामी च खलु पुनरप्याह-'ण एवं भूयं नतद्भूतम् , यद्भवता कथ्यते । 'ण एयं भव्वं' नैवं भाव्यम् 'ण एवं भविस्संदि' नैवं भविष्यन्ति भवन्ति च 'जणं तसा पाणा वोच्छिज्जिहिंति' यत् त्रप्ताः प्राणाः व्युच्छेत्स्यन्ति प्रसाः प्राणा व्युच्छिन्ना भविष्यन्ति, 'थारा पाणा भविरसंति' स्थावराः पाणाः भविष्यन्ति 'यावरा पाणा वि वोच्छि. ज्निहिति तसा पाणा भविस्संति' स्थावरा अपि प्राणाः व्युच्छेत्स्यन्ति सा भविध्यन्ति, 'अवोच्छिन्नेहि तसथावरेहिं पाणेहि' अव्युच्छिन्नेषु त्रसस्थावरेषु प्राणेषु 'जण्णं तुम्मे वा अन्नो वा' यत् खलु यूयं वा अन्यो वा 'एवं वदह' एवं वदय 'णस्थि णं से केह परियाए' नास्ति खलु स कोऽपि पर्यायः यत्र श्रावकमत्याख्यानं सफलं श्रावक का प्रत्याख्यान सुप्रत्याख्यान होता है । अतएव श्रावक का प्रत्याख्यान निविषय है, ऐसा कहना न्याय संगत नहीं हैं। ___ भगवान् गौतम ने कहा-ऐसा कभी हुआ नहीं है ऐसा कभी होगा नहीं और वर्तमान में होता भी नहीं है कि इस संसार में त्रप्स जीवों का विच्छेद हो जाय अर्थात् कोई त्रस प्राणी ही नहीं रहे और संसार के समस्त प्राणी स्थावर ही हो जाएं ! अथवा स्थावर जीवों का विच्छेद हो जाय और सब के सब त्रस प्राणी ही रह जाएं ! जब त्रस और स्थावर दोनों का ही सर्वथा विच्छेद नहीं होता तो यह कथन युक्तिसंगत नहीं है कि ऐसा कोई पर्याय ही नहीं है जहां श्रावक का પ્રાણી છે, જેને શ્રાવકે વ્રત ગ્રહણથી લઈને મરણપયન્ત દંડદેવાનો ત્યાગ કરેલ છે. તેમાં ઉત્પન્ન થાય છે. તેથી જ શ્રાવકનું પ્રત્યાખ્યાન સુપ્રત્યાખ્યાન કહેવાય છે. તેથી જ શ્રાવકનું પ્રત્યાખ્યાન નિર્વિષય છે, તેમ કહેવું તે ન્યાયયુક્ત નથી. ભગવાન ગૌતમ સ્વામી એ કહયું-આમ કયારે ય થયું નથી આમ કયારેય થશે નહીં અને વર્તમાનમાં થતું પણ નથી કે-આ સંસારમાં ત્રસ છે ને વિચ્છેદ થઈ જાય અર્થાત્ કેઈન્ટસ પ્રાણી જ ન રહે, અને સંસાર ના બધાજ પ્રણ સ્થાવર જ હોય, અથવા થાવર જેને વિચછેદ થાય, અને બધા ત્રસ પ્રાણિજ રહી જાય. જ્યારે ત્રસ અને સ્થાવર બને ને જ સર્વથા વિચછેદ થતા નથી, તે આપનું આ કથન યુક્તિયુક્ત નથી, કે श्रीसूत्रतांगसूत्र:४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy