SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ समयार्थवाधिनी टीका द्वि. श्रु. अ. ७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७५३ तसा वि बुच्चति' ते सा अप्युच्यन्ते सश्चरणशीलखातू, 'ते महाकाया - ते चिरडिया ते बहुयरगा आयाणसो' ते महाकायास्ते चिरस्थितिकास्ते बहुतरकाः संख्या अनेके भवन्ति । आदानशः व्रतग्रहणादारभ्य आजीवनम् एतेषां जीवानां वधमत्यादयान विषयकमविज्ञा व्रतग्रहणादारभ्याssवरणं श्रावकेण कृता । 'इइ से महयाओ' इति स महतः तस्मादयं श्रावको बहूनां जीवानां प्राणातिपातविरतः 'जहं तुग्भे वदह' येषु यूयं वदथ, श्रावकत्रतं निर्विषयं कथयथ 'तं चेत्र अयं पि भेदे से णो णेयाउए भवई' तच्चैव अयमपि भेदः स नो - नैव नैयायिको भवतीति । पुनरपि भगवान् गौतमः कथयति- 'भगवं च णं उदाहु' मगवांश्च खलु उदाह'संवेगइया मणुस्सा भवेति' सन्त्येकतये मनुष्या भवन्ति । 'तं जहा ' तद्यथा'अणारंभा' अनारम्मा', 'जावज्जीवाए' यावज्जीवनम् - जीवनत आरभ्य मरणपर्यन्तम् - आरम्भ रहिता भवन्ति 'अपरिग्गदा' अपरिग्रहाः - परिग्रहरहिता भवन्ति । 'धम्मिया' धार्मिकाः- धर्माचरणशीलाः । 'धम्माणुया' धर्माऽनुगाः परानपि धर्माचरणानुज्ञया प्रतिबोधयन्ति । 'जाव' यावत् 'सच्चाओ परिग्गदाओ पडिविरया' सर्वेभ्यः परिग्रहेभ्यः प्रतिविरताः- निवृत्ता भवन्तीति । एतादृशा अपि केचन कवकाय तथा चिरस्थितिक भी कहलाते हैं । अतः ऐसे जीव बहुत होते हैं, जिन की हिंसा का श्रावक व्रत ग्रहण करने के समय से लगाकर मरणपर्यन्त त्याग करता है। इस प्रकार वह श्रावक बहुत जीवों की हिंसा का त्यागी होता है। ऐसी स्थिति में आपका यह कहना न्यायसंगत नहीं है कि श्रावक का प्रत्याख्यान निर्विषय है । भगवान श्री गौतम स्वामी पुनः कहते हैं - इस संसार में कोई २ ऐसे मनुष्य होते हैं जो व्रत ग्रहण से लेकर मरण पर्यन्त आरंभ के त्यागी होते है, परिग्रह से रहित होते हैं। धार्मिक धर्मानुगामी यावत् समस्त परिग्रह से निवृत्त होते हैं । श्रावक व्रत ग्रहण करने के समय से તથા ચિરસ્થિતિક પણ કહેવાય છે. તેથી એવા જીવા ઘણુા હાય છે, કે જેની હિં’સાનું શ્રાવક વ્રતગ્રતુણુ કરવાના સમયથી લઈને મરણુ પન્ત ત્યાગ કરે છે. આ રીતે તે શ્રાવક ઘણા જીવાની હિંસાના ત્યાગ કરવાવાળા હોય છે. આવી સ્થિતિમાં આપનું આ કથન ન્યાય સંગત નથી કે શ્રાવકનું પ્રત્યાખ્યાન નિવિષય છે. ભગવાન શ્રી ગૌતમ સ્વામી ફરીથી કહે છે-આ સ’સારમાં કઈ કઈ એવા મનુષ્યા હૈાય છે. કે જેઓ વ્રત ગ્રહણથી લઇને મરણ પન્ત આર`ભને ત્યાગ કરવાવાળા હોય છે. પરિગ્રહથી રહિત હાય છે. ધાર્મિક ધર્મોનુગામી, ચાવત્ સઘળા પરિગ્રહથી નિવૃત્ત હાય છે, શ્રાવક વ્રત ગ્રહણ કરવાના સમયથી શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy