SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ ७५२ सूत्रकताजसो -पापम् तं प्रकर्षेण लोकितुं-द्रष्टुं शीलं येषां ते तथा, अधर्मजीविना-अधर्मेण पापेन जीवितुं शीलं येषां ते तथा, अधर्मरञ्जनाः अधर्मः पापं तत्र प्रकर्षणरज्यन्ते पे ते तथा, अधर्मसमुदाचारा:-अधर्मशीला-सावधकार्यशीलः समुदाचारः यत किश्चनअनुष्ठानं येषां ते तथा, अधर्मेण-केवलमधर्मेणेव वृत्ति-जीविका करा. यन्ता-कुर्वन्तो विहरन्तीति। ____ 'जाव सम्बो परिग्गहाओ अपडिविरिया जावज्जीवाए' यावत्सर्वस्मात् परिग्रहाद् अपतिविरताः यावज्जीवनम्-अत्र यावत्पदेन-माणातिपातमृपावाद. दत्तादानमैथुनानां ग्रहणं भवति, सर्वस्मात् प्राणातिपातात् सर्वस्माद् मृपावादात् सर्वस्माद् अदत्तादानात् सर्वस्माद् मैथुनाद् अप्रतिविरता अनिवृत्ता इत्यर्थः 'जेहिं सपणोवासगस्स आयाणसो आमरणताए दंडे णिक्खित्ते' येषु श्रमणो. पासकस्य आदानशः व्रतग्रहणकालादारभ्य आमरणान्तं मरणपर्यन्तं-दण्डो निक्षिप्ता-त्यक्तो भवति। केनाऽपि सामान्यश्रावकेण महारम्भादिषु प्रत्या. ख्यानं कृतम । ते ततः 'आउगं विप्पजहंति' ते तथाभूताः पुरुषाः मरणसमये आयुर्विप्रजहन्ति-परित्यजन्ति । 'ततो भुज्जो सगमादाय' ततो भूयः स्वक मादाय स्वकं स्त्रीय कर्मादाय 'दुग्गइगामिणो भवंति' दुर्गतिगामिनो भवन्ति । तेऽधार्मिकाः, 'ते पाणा वि वुच्चंति' ते पाणा अप्युच्यन्ते माणधारणात् 'ते आजीविका करनेवाले। यावत् समस्त परिग्रह से जीवनपर्यन्त निवृत्त न होनेवाले, यहां यावत् शब्द से प्राणातिपात, मृषावाद, अदत्तादान, और मैथुन का ग्रहण करना चाहिए अर्थात् समस्त हिंसा झूठ, चोरी और मैथुन से जीवनपर्यन्त निवृत्त न होनेवाले होते हैं। श्रमणोपासक ऐसे प्राणियों की हिंसा करने का व्रत ग्रहण से लेकर मरणपर्यन्त त्याग करता है। ऐसे पूर्वोक्त पुरुष मरण के समय आयु का त्याग करते हैं और अपने-अपने कर्म के अनुसार दुर्गति (नरक) में जाते हैं। वे अधार्मिक पुरुष प्राणी भी कहलाते हैं, बस भी कहलाते है और महाપ્રસન્ન થવાવાળા, તથા પાપથી જ આજીવિકા કરવાવાળા, યાવત્ સમસ્ત પરિ. ગ્રહથી જીવનપર્યત નિવૃત્ત ન થવાવાળા, અહીંયાં યાવત્ શબ્દથી પ્રાણાતિપાત મૃષાવાદ, અદત્તાદાન, અને મૈથુનનું ગ્રહણ કરેલ છે. અર્થાત્ બધા જ પ્રકારની હિંસા, અસત્ય, ચેરી અને મિથુનથી જીવનપર્યત નિવૃત્ત ન થવાવાળા હોય છે. શ્રમણોપાસકે એવા પ્રાણિની હિંસા કરવાના વ્રત ગ્રહણથી લઈને મરણુપર્યત ત્યાગ કરે છે. એ પૂર્વોક્ત પુરૂષ મરણ સમયે આયુને ત્યાગ કરે છે અને પોતપોતાના કર્મ પ્રમાણે દુર્ગતિ (નરક)માં જાય છે. તે અધા. ર્મિક પુરૂ પ્રાણી પણ કહેવાય છે. ત્રસ પણ કહેવાય છે. તથા મહાકાય શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy