SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ ७५४ सूत्रहतामसूत्रे चन पुरुषाः लोके भवन्तीति, 'जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खि' श्रमणोपासकस्य येषु आदानशः आमरणान्तं दण्डो निक्षिप्तः। एता. दृशेषु जीवे वृ श्रावका: ब्रतग्रहणादारभ्य मरणान्तं दण्डं त्यजन्ति, केचन सामान्यश्रावकाः । 'ते तओ आउगं विपजहंति' ते-पूर्वोक्ता धार्मिकाः मरणसमये घुपस्थिते-आयुः परित्यजन्ति। 'ते तो भुज्जो सगमादाए सग्गइगामिणो भवति' ते पूर्वोक्ता मृता धार्मिकाः श्रावकाः भूयः-पुनरपि स्वकं-स्वसंपादित पुण्यकर्म मादाय सदनिगामिनो भवन्ति, 'ते पाणा वि वुचंति' ते प्राणा अप्युच्यन्ते -माणधारणात् , असा अपि कथयन्ते-संचरणशीलत्वात् , विकुणाकरणाद् महाकायाः 'जाब णो णेयाउए भवई' यावन्नो नैयायिको भवति, ते जीवाश्चिरकालं स्वर्गे वसन्ति, एतेषु दण्डो न दीयते श्रावकेण । अस्मादेव कारणात् त्रसाऽभावात् भावकपतिज्ञा निर्विषयिणीति कथनं न न्यायसिद्धम् इति गौतमस्वामिन उत्तर मिति । 'भगवं च णं उदाहु' भगवांश्च खलु उदाह-संतेगइया मणुस्सा भवंति' सन्त्येकतये मनुष्या भवन्ति, 'तं जह।' तद्यथा-'अप्पेच्छा' अल्पेच्छा:-अल्याभरण पर्यन्त ऐसे जीवों की हिंसा करने का त्याग करते हैं। वे पूर्वोक्त धार्मिक पुरुष मरण का समय उपस्थित होने पर अपने आय का त्याग करते है और अपने द्वारा पहले उपार्जित पुण्य कर्म के फल से सदगति में जाते हैं। वे प्राण धारण करने के कारण प्राणी भी कहलाते हैं, उस भी कहलाते हैं विक्रिया करने के कारण महाकाय भी कहलाते हैं और चिरस्थितिवाले भी कहलाते हैं, अर्थात् वे चिरकाल तक देवलोक में निवास करते हैं और श्रावक उन्हें दंड नहीं देता है। ऐसी स्थिति में यह कहना न्याय संगत नहीं है कि त्रस जीवों का अभाव हो जाने से श्रावक-की प्रतिज्ञा निर्विषय है। यह श्री गौतमस्वामी का उत्तर है। મરણ પર્યત એવા ઓની હિંસા કરવાને ત્યાગ કરે છે. તે પૂર્વોક્ત ધાર્મિક પુરૂષ મરણ સમય પ્રાપ્ત થાય ત્યારે અ યુનો ત્યાગ કરે છે. અને પિતે પ્રાપ્ત કરેલ પુણ્ય કર્મના ફળથી સદ્ગતિમાં જાય છે. તેઓ પ્રાણ ધારણ કરવાથી પ્રાણી પણ કહેવાય છે. ત્રસ પણ કહેવાય છે. વિક્રિયા કરવાને કારણે મહાકાય પણ કહેવાય છે. અને ચિર સ્થિતિ વાળા પણ કહેવાય છે. અર્થાત તેઓ લાંબા સમય સુધી દેવલોક માં નિવાસ કરે છે. અને શ્રાવક તેઓને દંડ દેતા નથી. આવી સ્થિતિમાં આ કહેવું ન્યાય સંગત નથી, કે ત્રસ જીવે નો અભાવ થઈ જવાથી શ્રાવકની પ્રતિજ્ઞા નિર્વિષય છે. આ પ્રમાણે ગૌતમસ્વામી એ ઉત્તર કહ્યો છે. श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy