SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७४९ भवति, अतः स श्रावको महतः सकायान्निवृत्तः तथापि तादृशस्य तस्य प्रत्याख्यानं निर्विषयमिति भवन्तः कथयन्ति - तन्न्यायसिद्धं विद्धि । 'भगवं च णं उदाहु' भगवांश्च खलु गौतम उदाह- 'संवेगइया समणोवासमा भवंति' सन्त्येक के श्रमणोपासका भवन्ति । 'तेसिं च णं एवं बुतपुब्वं भवई' तैश्चैत्र मुक्तपूर्व' भवति, 'णो खलु वयं संचारमो मुंडा भवित्ता आगाराओ जाव पव्वइत्तए' भुवि भवन्ति अनेके श्रावकास्तेषु केचन साधुसमीपमागत्य कथयन्ति न खलु वयं शक्नुमो मुण्डा:reat भूत्वा अगाराद् यावत् पव्रजितुम् । 'णो खलु वयं संचाएमो चाउदसमुद्दिट्ठ पुण्णमासिणीसु जाव अणुपालेमाणा विहरित्तए' नो खलु वयं शक्नुमो चतुर्दश्यष्ट म्युद्दिष्ट पूर्णिमासु तत्र उद्दिष्टा- अमावास्या, आराध्य तिथिषु पौषधं सम्पूर्णरूपेण यावत् पालयन्तो विहरिष्यामः यावत्पदेन परिपूर्ण पोषधं सम्यग् इत्यन्तस्य ग्रहणं न वयं समर्था एतादृशं व्रतं कर्तुं किन्तु 'वयं च णं अपच्छिममारणंतियं संलेहणाजू मणाजूसिया भतपाणं पडियाइक्खिया' वयमपश्चिममारणान्तिकं संलेखणा जोषणाजुष्टाः भक्तपानं प्रत्याख्याय 'जाव सव्वं परिग्गहं पञ्चकखाइस्सामो' याव सर्व परिग्रहं प्रत्याख्यास्यामः 'तिविहं तिविहेणं' त्रिविधं त्रिविधेन-मरणसमये कारणत्रयेण योगैश्च समस्तप्राणातिपातं सर्वं परिग्रहं च परित्यक्ष्यामः । 'मा खलु की हिंसा से निवृत्त है । ऐसी स्थिति में आप श्रमणोपासक के प्रत्याख्यान को निर्विषय कहते हैं। आपका यह कथन न्याय संगत नहीं है । भगवान् गौतमने पुनः कहा- कोई-कोई श्रमणोपासक होते हैं जो इस प्रकार कहते हैं-हम मुंडिन होकर, गृहत्याग करके साधु होने में समर्थ नहीं है । हम चतुर्दशी, अष्टमी, अमावस्या और पूर्णिमा तिथियां में प्रतिपूर्ण पौषध व्रत का पालन करने में भी समर्थ नहीं हैं। हम तो अन्त समय में मरण का अवसर आने पर संलेखना का सेवन कर के, आहार- पानी का त्याग करके यावत् जीवन की इच्छा न करते हुए, मृत्यु से भय नहीं करते हुए विचरेंगे। उसी समय हम तीन करण और નિવૃત્ત છે. આવી સ્થિતિમાં આપ શ્રમણેાપાસકના પ્રત્યાખ્યાનને નિવિષય કહા છે, તેા આપતું આ કથન ન્યાયયુક્ત નથી. ભગવાન શ્રી ગૌતમસ્વામીએ ફરીથી કહ્યુ` કે-કેાઈ કાઈ શ્રમણેાપાસકે આ પ્રમાણે કહે છે.-મા મુક્તિ થઇને ઘરના ત્યાગ કરીને સાધુ થવાને સમથ नथी. अभे थौदृश, मास, समास, अने चुनभनी तिथियामां प्रतिपूर्ण પૌષધનું પાલન કરવામાં પણ સમર્થ નથી. અમે તે અંત સમયે મરણને અવસર પ્રાપ્ત થાય ત્યારે સલેખનાનુ સેવન કરીને આહાર પાણીના ત્યાગ કરીને જીવવાની ઇચ્છા ન કરતા થકા મૃત્યુથી ભય ન પામતાં વિચરીશું, આ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪ -
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy