SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् अथाष्टमं दृष्टान्तमाह ‘से जहाणामए' तद्यथा नामक 'कोइ पुरिसे' कोऽपि पुरुषः 'अरणीओ अग्गि' अरणितोऽग्निम् 'अभिनिव्वट्टित्ता णं' अभिनिवर्त्य खलु 'उवदंसेज्जा' उपदर्शयेत् 'अयमाउसो ! अरणी अयं अग्गी' अयमायुष्मन् ! अरणिः अयमग्निः, 'एवमेव जाव सरीरं' एवमेव यावच्छरीरम्, यथा अरणेरग्नेश्च प्रज्ञापनं भवति, तथा देहात्मनोः पार्थक्येन प्रज्ञापना न भवति, तत आत्मदेहयो. र्नास्ति भेदः । एवं असंते-असंविज्जमाणे' एवम्-असन्-असंवेद्यमाना, अत:आत्मा न शरीरात् पृथक् सत्तावान्-न चाऽनुभवगम्यः, अतएव एष पक्षः साधी. यान् यत् शरीरात्पृथग् नास्ति कोऽपि आत्म पदार्थ इति सिद्धम् । अतएव 'जे. सिं तं सुभक्खायं भवई' येषां तत् स्वासनातं भवति 'तं जहा-अन्नो जीवो अन्नं सरीरं तम्हा ते मिच्छा' तद्यथा-अन्यो जीवोऽन्यच्छरीरम् , ये शरीराद् विभिन्न जीवं मन्यन्ते, तत्तेषां पूर्वोक्तदृष्टान्तैः मिथयैत्र । यदि मिन्नः स्यात्-तदा देहादे. भेदेन दर्शयितुं शक्येत । परन्तु-न कोऽपि दर्शयितुमीष्टेऽनः शरीराऽऽत्मवादो ___जैसे कोई पुरुष अरणि नामक काष्ट से अग्नि निकाल कर दिखला देता है कि-हे आयुष्मन् ! यह अरणि है और यह अग्नि है, इसी प्रकार ऐसा दिखलाने वाला कोई पुरुष नहीं है कि-यह आत्मा रहा और यह शरीर रहा । अर्थात् जैसे अग्नि और अरणि में भेद प्रतीत होता है वैसा देह और आत्मा में भेद प्रतीत नहीं होता। अतएव दोनों भिन्न भिन्न नहीं हैं। इस प्रकार आत्मा की पृथक सत्ता की प्रतीति नहीं होती, अतः यही पक्ष समीचीन है कि शरीर से भिन्न आत्मा नहीं है । इस प्रकार जीव भिन्न है और शरीर भिन्न है, उनका कथन स्वाख्यात 'सुकथन' नहीं है। वह कथन मिथ्या है। જેમ કેઈ પુરૂષ અરણી નામના કાષ્ઠમાંથી અગ્નિને બહાર કહાડીને બતાવી દે છે, કે હે આયુષ્મન આ અરણી છે, અને આ અગ્નિ છે. એજ પ્રમાણે એવું બતાવનારો કેઈ પુરૂષ નથી કે-આ આત્મા રહ્યો અને આ શરીર રહ્યું. અર્થાત્ જેમ અગ્નિ અને અરણીમાં ભેદ જણાઈ આવે છે. એ રીતે દેહ અને આત્મામાં ભેદ જણાતું નથી. તેથી જ આત્મા અને શરીર બને અલગ અલગ નથી પણ એક જ છે. આ પ્રમાણે આત્માની અલગ સત્તાની ખાત્રી થતી નથી, જેથી શરીરથી જ આત્મા નથી એજ પક્ષ છે. આ પ્રમાણે જીવ ભિન્ન છે, અને શરીર ભિન્ન છે, એવું કહેનારાઓનું કથન સમીચીન લાગતું નથી. તે કથન મિથ્યા છે. श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy