SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ.७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७४७ जितुम्, प्रव्रज्यां ग्रहोतुं वयं न शक्नुम इति । 'वयं च णं चाउद्दसट्टमुद्दिट्ठ पुणिमासिणीसु पडिपुण्णं पोसहं सम्म अणुपालेमाणा विहरिस्सामो' वयं चतुर्दश्यष्ट म्युद्दिष्टपूर्णिमासु तिथिषु प्रतिपूर्ण समग्रविधिपूर्वकं पौषधं-तन्नामकं व्रतं सम्यक्पालयन्तो विहरिष्यामः, संसारयात्रा मनुवामः । 'थूलगं पाणाइवायं पच्च क्खाइस्सामो' स्थूलं प्राणातिपातं प्रत्याख्यास्यामः । 'एवं थूलगं मुसावायं अदि. बादाणं थूलगं मेहुणं थूलग परिग्गहं पञ्चक्खाइस्सामो' एवं स्थूलं मृपावाद, स्थूलम् अदत्तादानम्, स्थूलं मैथुनम्, स्थूलं परिग्रहं प्रत्याख्यास्यामः ! 'इच्छापरिमाणं करिस्सामो' इच्छापरिमाणं करिष्यामः-अर्थात् सीमितं करिष्यामः, 'दुविहं तिवि. हेणं' द्विविधं त्रिविधेन-द्विकरणाभ्यां त्रियोगेश्च प्रत्याख्यानं करिष्यामः, 'मा खलु महाए किंचि करेह वा करावेह वा' पौषधावस्थायाम् अस्मदर्थ मा किञ्चित् कुरुत वा कारयत वा। 'तत्थ वि पच्चक्खाइस्सामो' तत्रापि प्रत्याख्यास्यामः 'ते णं अभो च्चा अपिचा असिणाइत्ता आसंदीपेढियाओ पच्चोरुहिता' तेऽभुक्त्वाऽपीत्वाऽस्ना. स्वा आसन्दीपीठिकातः पारुह्य-अवतीर्य सम्यक् पौषधं कृत्वा 'तहा कालगया अनगार वृत्ति को अंगीकार करने में समर्थ नहीं हैं। हम चतुर्दशी अष्टमी, अमावास्था और पूर्णिमा के दिन प्रतिपूर्णपोषध नामक श्रावक के व्रत को पालन करते हुए विचरेंगे। हम स्थूल प्राणातिपात का प्रत्याख्यान करेंगे, स्थूल मृषावाद, स्थूल अदत्तादान, स्थूल मैथुन और स्थूल परिग्रह का प्रत्याख्यान करेंगे, हम इच्छा का परिमाण करेंगे-दो करण तीन योग से प्रत्याख्यान करेंगे, हमारे लिए कुछ भी मत करो और कुछ भी मत कराओ, ऐसा प्रत्याख्यान भी करेंगे। वेश्रमणोपासक विना खाये, विना पिये, विना स्नान किये, आसन से नीचे उतर कर, सम्यक प्रकार से पौषध का पालन कर के यदि मृत्यु को વૈભવથી ભરેલા ઘરને ત્યાગ કરીને અનગારવૃત્તિને સ્વીકાર કરવાને સમર્થ નથી. અમે ચૌદસ આઠમ, અમાસ, અને પુનમને દિવસે પ્રતિપૂર્ણ પૌષધ નામના શ્રાવકના અગીયારમા વ્રતનું પાલન કરતા થકા વિચરીશું. અમે રશૂલ પ્રાણાતિપાતનું પ્રત્યાખ્યાન કરીશું. સ્થૂલ મૃષાવાદ, સ્થૂલ અદત્તાદાન, પૂલમૈથુન, અને સ્થૂલ પરિગ્રહનું પ્રત્યાખ્યાન કરીશું અમે ઈચ્છાનું પરિમાણ કરીશું. બે કરણ અને ત્રણ વેગથી પ્રત્યાખ્યાન કરીશું. અમારા માટે કંઈ પણ ન કરે. અને કંઈપણ ન કરાવે એવું પ્રત્યાખ્યાન પણ કરીશું. શ્રમણોપાસક સુશ્રાવક ખાધા વિના, પાણી પીધા વિના, નાહ્યા વિના, આસનની નીચે ઉતરીને સમ્યક્ પ્રકારથી પૌષધનું પાલન કરીને જે મૃત્યુને પ્રાપ્ત થાય, તે શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy