SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ - ७४६ सूत्रकृताइसने भवति नो खलु वयं शक्नुमो मुण्डा भूत्वा यावत् प्रवजितुं, नो खलु वयं शक्नुमचतुर्दश्यष्टम्युइदृष्टा पूर्णिमासु परिपूर्ण पौषधमनुपालयितुम्, नो खलु वयं शक्नुमो. ऽपश्चिमं यावद् विहर्तुम् वयश्च सामायिकं देशावकाशिकं प्रातरेव पाच्यां वा प्रती. व्यां वा दक्षिणस्यां चा उदीच्यां बा एतावत् सर्वपाणेषु यावत्सर्वसत्वेषु दण्डो निक्षिप्तः, सर्वप्राणभूतजीवसत्त्वानां क्षेमकरोऽहमस्मि । तत्र आराद् ये त्रसाः प्राणाः येषु श्रमणोपासकस्य आदानशः आमरणान्ताय दण्डो निक्षिप्तः, ततः आयुर्विप्रजहति, विग्रहाय तत्र आरादेव ये असा माणाः येषु श्रमणोपासकस्य आदानशः यावत्तेषु प्रत्यायान्ति येषु श्रमगोपासकस्य सुपत्याख्यातं भवति ते प्राणा अपि यावद् अयमपि भेदः स नो नैयायिको भवति ।।मू०१२-७९॥ ___टीका-- पुनरपि गौतमस्वामी प्रकारान्तरेणोदकादिपश्नस्योत्तरं ददाति हे उदक ! नाऽयं संसारः कदाचिदपि सैरिक्तो भवति, यतोऽनेकप्रकारेण संसारे त्रसजीवानाम् उत्पत्तिर्भवति-तदहं संक्षिप्य तुभ्यं प्रतिपादयामि-सावधानमनाः शृणु । 'भगवं च णं उदाहु' भगवांश्च खलु-गौतमश्च पुन:-‘णं खलु'-'ण' इति वाक्यालङ्कारे-पाय: सर्वत्र, उदाह-उदाहरति पुनः - संतेगइया समणोवासगा भवंति' सन्त्येकतये-कतिपये श्रमणोपासका भवन्ति । बहवो हि शान्ताः श्रावका भुवि भवन्ति । 'तेसिं च णं एवं वुत्तपुव्वं भवइ' तै चैवमुक्तपूर्व भवति, इत्थं कथयन्ति साधोरन्तिकमुपेत्य । 'णो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ अगगारियं पवइत्तए' नो खलु वयं शक्नुमो मुण्डा भूवाऽगारादनगारित्वं पव. 'भगवं च णं उदाहु' इत्यादि। टीकार्थ--गौतम स्वामी फिर प्रकारान्तर से उदक पेढालपुत्र आदि के प्रश्न का उत्तर देते हैं-हे उदक ! यह संसार कभी भी त्रसजीवों से रहित नहीं होता। अनेक प्रकार के संसार में त्रस जीव उत्पन होते रहते हैं। यह बात संक्षेप से मैं आपके समक्ष प्रतिपादन करता हूं। आप ध्यान पूर्वक सुनिए-- भगवान् गौतम बोले-बहुत से श्रमणोपासक ऐसे होते हैं जो साधु के समीप आकर कहते हैं-'हम मुण्डित होकर एवं गृह त्यागकर 'भगव च ण उदाहु' त्याहि ટીકાર્થ-શ્રી ગૌતમસ્વામી ફરીથી પ્રકારાન્તરથી ઉદક પેઢાલપત્ર વિગેરેના પ્રશ્નનો ઉત્તર આપે છે –હે ઉદક! આ સંસાર કયારેય પણ ત્રસ જી વિનાને થતો નથી. અનેક પ્રકારથી સંસારમાં ત્રસ જીવ ઉત્પન્ન થતા રહે છે. આ વાત સંક્ષેપથી હું આપની પાસે પ્રતિપાદન કરૂં તે આપ ધ્યાન દઈને સાંભળો. ભગવાન શ્રી ગૌતમ સ્વામી કહે છે–આ લોકમાં ઘણા શ્રમણોપાસકો એવા હોય છે કે-જેઓ સાધુની પાસે આવીને કહે છે–અમે મુંડિત થઈને અને श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy