SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ -- --- - समयार्थबोधिनी टीका द्वि. श्रु. अ.७ हिंसात्यागविषयक प्रश्नोत्तरच ७१९ गोयमा!' आयुष्मन् हे गौतम ! 'णस्थि णं से केइ परियाए' तादृशः-तावान् कोऽपि पर्यायो नास्ति । 'जण्णं समणोवासगस्स' यस्मिन प्रयोक्ष्यमाणपर्याये श्रमणोपासकस्य श्रावकस्य, 'एगपाणाइवायविरए वि दंडे निक्खित्ते' एकमाणा. ऽतिपातविरतेरपि दण्डो निक्षिप्तः । नास्ति कोऽपि पर्यायो यम् अमारयन श्रावकः स्वीयां प्राणातिपातपत्याख्यानपतिज्ञां सफलयेत् । 'कस्स णं तं हेउ' तत्कस्य हेतोः? 'संसारिया खलु पाणा' सांसारिकाः खलु प्राणाः, परिवर्तनशीला हि प्राणिनो भवन्ति । 'थावरा वि पाणा तसत्ताए पच्चायति' स्थावरा अपि माणाः सत्त्वाय प्रत्यायान्ति-कदाचित् स्थावरा अपि प्राणा वसा भवन्ति तसावि पाणा थावरत्ताए पञ्चायति' वसा अपि प्राणाः स्थावरत्वाय प्रत्यायान्ति । कदाचित् सा अपि माणाः स्थावरा भवन्ति । 'थावरकायाओ विषमुच्चमाणा सम्वे तसकायंसि उववज्जति' स्थावरकायतो विप्रमुच्यमानाः सर्वे जीवाः त्रसकायेत्पद्यन्ते । तथा-'तसकायाो विष्पमुच्चमाणा सव्वे थावरकायंसि उववज्जति' सकायतो विषमुच्यमानाः सर्वे स्थावरकायेषु समुत्पद्यन्ते । 'तेसिं च णं थावकायंसि उववनाणं ठाणमेयं घत्तं तेषां च खलु स्थावरकायेत्पन्नानां स्थानमेतद् घात्यम् । यदा ते सर्वे त्रसाः स्थावरकायेषु समुत्पद्यन्ते-तदा ते त्रसाः श्रावकस्य घातयोग्या नहीं है, जिसकी हिंसा का श्रमणोपासक त्याग कर सकता हो । इसका कारण क्या है ? संसार के प्राणियों के पर्याय परिवर्तनशील हैं। स्थावर प्राणी भी त्रस रूप में आजाते हैं और उस प्राणी भी स्थावर हो जाते हैं । स्थावरकाय से छूटकर सभी जीव त्रसकाय में उत्पन्न हो जाते हैं तथा उसकाय से छूटकर सभी स्थावर कायों में उत्पन्न हो जाते है । जब वे सब स्थावरकाय में उत्पन्न हो जाते हैं तो श्रमणोपासकों के घात के योग्य हो जाते हैं। ऐसी स्थिति में वह प्रतिज्ञा प्रयोजन हीन हो जाती है। मान लीजिए किसी ने ऐसी प्रतिज्ञा की कि मैं इस नगरनिवासियों का घात नहीं करूँगा। तत्पश्चात् वह नगर उजड गया જેની હિંસાને શ્રમણોપાસક ત્યાગ કરી શકતા હોય, તેનું શું કારણ છે? સંસારના પ્રાણિના પર્યાયે પરિવર્તન સ્વભાવવાળા છે. સ્થાવર પ્રાણી પણ ત્રસ પણામાં આવી જાય છે. અને ત્રણ પ્રાણી પણ સ્થાવર પણામાં આવી જાય છે સ્થાવર કાયથી છૂટીને બધા જ જીવે ત્રસકાયમાં ઉત્પન્ન થઈ જાય છે. તથા ત્રસકાયથી છૂટિને બધા જ જીવે સ્થાવરકામાં ઉત્પન્ન થઈ જાય છે જ્યારે તે બધા સ્થાવરકામાં ઉત્પન્ન થઈ જાય છે, તે શ્રમણોપાસકોને ઘાતને યોગ્ય થઈ જાય છે. આ સ્થિતિમાં તે પ્રતિજ્ઞા પ્રોજન વિનાની બની જાય છે. માની લે કે કોઈએ એવી પ્રતિજ્ઞા કરી હોય કે-આ નગરમાં રહેનારાઓની હિંસા કરીશ નહીં તે શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy