SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ % 3D ७१८ सूत्रकृताङ्गसूत्रे वा अन्नोवा एवं वदह-णत्थि णं से केई परियाए जंसि समणो. वासगस्त एगपाणाइवायविरए वि दंडे णिक्खित्ते, अयंपि भेदे से णो णेयाउए भवइ ॥सू० १०॥७७॥ छाया-सवादमुदकः पेढालपुत्रो भगवन्तं गौतममेवमवादीत्-आयुष्मन् गौतम ! नास्ति खलु स कोऽपि पर्यायो यस्मिन् श्रमणोपासकस्य-एक प्राणातिपातविरतेरपि दण्डो निक्षिप्तः । तत्कस्य हेतोः ? सांसारिकाः खलु प्राणाः स्थावरा अपि प्राणाः असत्वाय प्रत्यायान्ति । वसा अपि प्राणाः स्थावरत्वाय मत्यायान्ति । स्थावरकायतो विप्रमुच्यमानाः सर्वे त्रसकायेत्पद्यन्ते उसकायतो विप्रमुच्यमानाः सर्वे स्थावरकायेपूत्पद्यन्ते । तेषां च खलु स्थावरकायेणूत्पन्नानां स्थानमेतद् घात्यम् । सवादं भगवान् गोतमः उदकं पेढलपुत्रमेवमवादीत् । नो खलु आयुष्मन्-उदक ! अस्माक वक्तव्यत्वेन युष्माकं चैवाऽनुभवादेन, अस्ति खलु स पर्यायः यस्मिन् श्रमणोपासकस्य सर्वप्राणेषु सर्वभूतेषु सर्वनीवेषु सर्वसत्वेषु दण्डो निक्षिप्तो भवति । तत् कस्य हेतोः ? सांसारिकाः खलु पाणाः सा अपि प्राणाः स्थावरत्वाय प्रत्यायान्ति । स्थावरा अपि प्राणाः सत्वाय प्रत्यायान्ति । त्रसकायतो विप्रमुच्यमानाः सर्वे स्थावरकायेधूत्पद्यन्ते, स्थावरकायतो विप्रमुच्यमानाः सर्वे उसकायेत्पद्यन्ते । तेषां च खलु त्रसकायेत्पन्नानां स्थानमेतद् अधात्यम् । ते पाणा अप्युच्यन्ते ते सा अप्युच्यन्ते ते महाकायास्ते चिरस्थितिकाः। ते वहु. तरकाःमाणाः येषु श्रमणोपासकस्य सुपत्याख्यातं भवति । तेऽल्पतरकाः पाणाः येषु श्रयणोपासकस्याऽप्रत्याख्यातं भवति । तस्य महतस्त्रसकायादुपशान्तस्योपस्थितस्य पतिविरतस्य यद् यूयं वा अन्यो वा एवं वदथ, नास्ति खलु स कोऽपि पर्यायः -यस्मिन्-श्रमणोपासकस्य-एक प्राणातिपातविरतेरपि दण्डो निक्षिप्तो भवति । अयमपि भेदः स नो नैयायिको भवति ।।मू०१०॥ ____टीका-पुनरपि-उदकः पेढालपुत्रो भगवन्तं पृच्छति-'सवायं' उदए पेढाल. पुत्ते भगवं गोयमं एवं वयासी' सवादम-वादसहितं पेढालपुत्र उदको भगवन्तं गौतमस्वामिनं पुनरपि एवमवादीत्-वक्ष्यमाणं प्रश्नं पृष्टवान् 'आउसंतो 'सवायं उदए पेढालपुत्ते' इत्यादि । टीकार्थ--उदक पेढालपुत्र ने वाद के साथ भगवान् श्री गौतम से इस प्रकार कहा-आयुष्मन् गौतम! जीव का ऐसा एक भी कोई पर्याय 'सवाय उदए पेढालपुत्ते' त्या ટીકાર્થ-ઉદક પિઢાલપુત્રે વાદસહિત ભગવાન શ્રી ગૌતમસ્વામીને આ પ્રમાણે કહ્યું–હે આયુષ્માન્ ગૌતમ! જીવને એ એક પણ પર્યાય નથી કે श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy