SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ७ गौतमं प्रति पुनरुदकस्य प्रश्नः ७११ तद्वयं खलु आनुपू- गोत्रमुपश्लेषयिष्यामः । एवं ते संख्यापयन्ति एवं ते संख्या स्थापयन्ति नान्यत्राभियोगेन गाथापतिचोरग्रहणविमोक्षणतया सेषु प्राणेषु निहाय दण्डं तदपि तेषां कुशलमेव भवति ॥८-७५॥ टीका-पुनरुदको भगवन्तं गौतमं पृच्छति-'सवायं उदए पेढालपुत्ते भगवं गोयमं एवं क्यासी' सवादम्-सवादम्बादपूर्वकं पेढालपुत्र उदको भगवन्तं गौतमम्-एवम्-वक्षयमाणं प्रश्नं पृष्टवान्-'कयरे खलु आउसंतो गोयमा ! तुम्भे वयह तया पाणा-तसा आउ अन्नहा' कतरे खलु ते जीवाः यान्-आयुष्मन्गौतम ! यूयं वदथ किं वसाः प्राणा स्वसार, उत अन्यथा वा। किं त्रसजीव एवं सशब्देन कथ्यते अन्यो वा कश्चिन् त्रस इति । एवं श्रुत्वा भगवान गौतम:-'सवाय भगवं गोयमे उदयं पेढालपुत्तं एवं क्यासी' सवादं भगवान् गौतमः उदकं पेढालपुत्रमेवमवादीत् कथितवानित्यर्थः । 'माउसंतो उदगा! जे तुब्भे वयह तसभूया पाणा तसा' आयुष्मन्-उदक! यान् यूयं वदथ त्रसभूताः पाणाखसाः, इति । यं प्राणिविशेषं त्रसभूतखम इति त्वं कथयसि, तमहं त्रसं कथयामि । 'जे वयं वयामो तसा पाणा ते तुब्भे वयह तसभूया पाणा तसा' यान् वयं 'सवायं उदए पेढालपुत्ते' इत्यादि । टीकार्थ-उरक पेढालपुत्र ने वाद के साथ भगवान् श्री गौतम स्वामी से प्रश्न किया-आयुष्मन् गौतम! आप किन जीवों को बस कहते हैं ? क्या उस प्राणी को त्रस कहते हैं अथवा अन्य किसी प्राणी को त्रस कहते हैं ? ___ इस प्रश्न को सुनकर भगवान् श्री गौतम स्वामी ने वाद के साथ उदक पेढालपुत्र से इस प्रकार कहा-हे आयुष्मन्-उदक! जिन प्राणियों को आप 'त्रसभूत' कहते हो, उनको हम 'रस' कहते हैं। जिनको हम त्रस प्राणी कहते हैं, उन्हें आप त्रसभूत प्राणी कहते हो। ये दोनों 'सवाय उदए पेढालपुत्ते' त्यादि ટીકાર્ય–ઉદક પઢાલપુત્ર શ્રી ગૌતમ સ્વામીને ઉત્તર સાંભળીને ફરીથી શ્રી ગૌતમ સ્વામીને પૂછયું કે–હે આયુશ્મન્ ગૌતમ! આપ કયા જીવને ત્રસ કહે છે? શું ત્રસ પ્રાણીને ત્રસ કહો છે? કે બીજા કેઈ પ્રાણીને ત્રસ કહે છે ? આ પ્રશ્ન સાંભળીને ભગવાન શ્રી ગૌતમ સ્વામીએ યુક્તિપૂર્વક ઉદક પઢાલપુત્રને આ પ્રમાણે કહ્યું–હે આ યુમન ઉદક! જે પ્રાણિને આપ “ત્રભૂત કહે છે તેને જ અમે “ત્રીસ” પ્રાણી કહીએ છીએ. જેને અમે ત્રસ પ્રાણી કહીએ છીએ તેને તમો ત્રણભૂત પ્રાણી કહે છે. આ બન્ને શબ્દો એક અર્થવાળા છે, श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy