SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ ७१० सूत्रकृताङ्गसूत्रे मूलम्-सवायं उदए पेढालपुत्ते भगवं गोयमं एवं वयासीकयरे खलु ते आउसंतो गोयमा ! तुब्भे वयह तसा पाणा तसा आउ अन्नहा ? सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-आउसंतो उदगा ! जे तुब्भे वयह तसभूया पाणा तसा ते वयं वयामो तसा पाणा जे वयं वयामो तसा पाणा ते तुम्भे वयह तसभूया पाणा, एए संति दुवे ठाणा तुल्ला एगट्ठा, किमाउसो! इमे भे सुप्पणीयतराए भवइ तसभृया पाणा तला, इमे भे दुप्पणीयतराए भवइ-तसा पाणा तसा, तओ एगमाउसो! पडिकोसह एकं अभिणंदह, अयं पि भेदो से णो णेयाउए भवइ । भगवं च णं उदाहु संतेगइया मणुस्सा भवंति, तेसिं च णं एवं वृत्तपुत्वं भवइ-णो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ अणगारियं पवइत्तए, सा वयं ण्हं आणुपुवेण गुत्तस्स लिसिस्सामो, ते एवं संखवेंति ते एवं संखं ठवयंति ते एवं संखं ठावयंति नन्नत्थ अभिओएणं गाहावइचोरग्गहण विमोक्खणयाए तसेहिं पाणोहिं निहाय दंडं, तं पि तेसिं कुसलमेव भवइ ॥सू०८॥७५॥ छाया-सवादमुदकः पेढालपुत्रो भगवन्तं गौतममेवमवादीत् । कतरे खलु ते आयुष्मन् गौतम ! यूयं वदथ साः पाणाः प्रसाः, उतान्यथा ? सवादं भगवान् गौतमः उदकं पेढालपुत्रमेवमवादीत् आयुष्मन् उदक ! यान् यूयं वदथ त्रसभूताः प्राणास्त्रसास्तान् वयं वदामः त्रसाः प्राणाः। यान् वयं वदाम स्त्रसाः प्राणाः, तान् यूयं वदथ त्रसभूताः प्राणाः। एते द्वे स्थाने तुल्ये एकार्थे । किमायुष्मन् ! अयं युष्माकं सुपणीततरो भवति त्रसभूताः प्राणाः त्रसाः, अयं युष्माकं दुष्पणीततरो भवति त्रसाः प्राणा स्त्रप्साःतत एकमायुष्मन् ! प्रतिक्रोशथ एकमभिनन्दथ, अपमपि भेदः स नो नैयायिको भवति ? भगवांश्च उताह-सन्त्येक के मनुष्या भवन्ति, तैश्चे दमुक्तपूर्व भवति-न खलु वयं शक्नुमो मुण्डाः भूत्वा अगारादनगारितां प्रतिपतु, श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy