SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ७ उदक प्रति गौतमस्योत्तरः ७०७ - खलु अम्हे एवं रोयइ आयुष्मन्-उदक ! भवता संशोधितं वचनम् अस्मभ्यं-गौत मेभ्यो न रोचते, 'जे ते समणा वा माहणा वा एव माइक्वंति जाव पवेति' ये ते श्रमणा वा-माहना वा एवम्-भवत्कथनाऽनुसारेणाऽऽख्याति यावत् परेभ्यः प्ररूपयन्ति च । 'णो खलु ते समणा वा णिग्गंथा बा भासं भासंति' नो खलु ते श्रमणा वा निम्रन्था वा समीचीनां भाषां भाषन्ते 'अणुतावियं खलु भासं भासंति' अपितु-अनुतापिनी भाषां भाषन्ते । अयमाशयः-त्रसपदोत्तरं भूतपदसन्निवेशेनाऽपि न किमपि फलाधिक्यमवाप्यते । यतोहि-योऽर्थस्त्रमपदेन ज्ञायते स एवार्थों भूतपदोपादानेनापि ज्ञायते, उभयोरेकार्थकत्वात् । प्रत्युत-अनर्थायैव हि भूतपदप्रयोगः। अपि च सादृश्यबोधकोऽपि भूतशब्दो दृश्यते-देवलोकभूतं नगरमित्यादौ देवलोकसादृश्यस्य नगरेऽनु भवात् । तथा च-तथासति त्रस सहशमाणिनो वधाऽभावः प्रत्याख्यानेन प्रतीयेत न तु सजीवस्येति सजीवानां विराधनादनथ एव स्यात् । यदि सादृश्यार्थको न भूतशब्दस्तदा तत्प्रयोगो निरर्थक एव भवेत् । यथा शीतभूतमुदकम् इत्यत्र शीत. माहन ऐसा जो कहते या उपदेश देते हैं, वे समीचीन भाषा नहीं बोलते, परन्तु अनुतापिनी (जिनपरंपरानुसारिणी) भाषा बोलते हैं। ___आशय यह है-'त्रस' पद के बाद 'भूत' शब्द को जोड देने का भी कोई विशेष फल नहीं है । जो अर्थ त्रस शब्द के प्रयोग से प्रतीत होता है, वही त्रसभूत शब्द से भी प्रतीत होता है। दोनों का अर्थ एक ही है, परन्तु उससे अनर्थ भी हो सकता है। यथा-'भूत' शब्द सदृशता का वाचक भी देखा जाता है, जैसे 'देवलोकभूतनगर' का अर्थ है देवलोक के समान नगर । ऐसी स्थिति में यदि 'स' के साथ 'भूत' शब्द जोड़ दिया जाय तो उसका 'वस के समान प्राणी' ऐसा આપનું કથન અમને રૂચિકર લાગતું નથી શ્રમણ અને માહન એવું કહે છે. અથવા ઉપદેશ આપે છે કે-તેઓ સમીચીન ભાષા બોલતા નથી. પરંતુ અનુતાપિની ભાષા બોલે છે. કહેવાનો આશય એ છે કે-ત્રસ પદની પછી “ભૂત” શબ્દને જોડવાથી પણ કઈ વિશેષ ફળને લાભ થવાનો નથી. જે અર્થ ત્રસ શબ્દના પ્રયોગથી પ્રતીત થાય છે. એજ વ્યસભૂત શબ્દથી પણ પ્રતીત થાય છે. બંનેને અર્થ એક જ છે. પરંતુ તેનાથી અનર્થ પણ થઈ જાય છે. જેમકે-“ભૂત” શબ્દ સદશપણને વાચક ५५ हेमामा भाव छ. म -'देवलोकभूतनगर'नो अथ देवयानी सरभु નગર એ પ્રમાણે થાય છે. આ સ્થિતિમાં “ત્રસ’ શબ્દની સાથે “ભૂત” શબ્દને મગ કરવામાં આવે તે તેને અર્થ ત્રસ સરખા પ્રાણી તેમ કઈ સમજી લેશે. श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy