SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ ७०६ सूत्रकृताङ्गसूत्रे वाणिग्गंथा वा भासं भासंति, अणुतावियं खलु ते भासं भासंति, अभाइक्खति खलु ते समणे वा समणोवासए वा, जेहिं वि अन्नेहिं जीवेहि पाणेहिं भूएहिं सत्तेहिं संजमयंति ताण वि ते अभाइक्खति, कस्तु णं ते हेउं ? संसारिया खलु पाणा तसा वि पाणा थावरत्ताए पञ्चायंति भावरा विपाणा तसताए पञ्चायंति, तसकायाओ विष्वमुच्चमाणा थावरकायंसि उववज्जति थावरकायाओ विष्पमुच्चमाणा तसकायंसि उववजंति, तेसिं चणं तसकायंसि उववन्नाणं ठाणमेयं अधत्तं ॥ सू०७॥७४॥ छाया - सादं भगवान् गौतमः उदकं पेढावपुत्रमेवमवादीत् | आयुष्मन् उदक! नो खलु अस्मभ्यम् एवं रोचते । ये ते श्रमणा वा माहना वा एवमाख्यान्ति यावत् प्ररूपयन्ति नो खलु ते श्रमणा वा निर्ग्रन्था वा भाषां भाषन्ते तेऽनुतापिनीं खलु भाषां भाषन्ते । अभ्याख्यान्ति खलु ते श्रमणान् वा श्रमणोपासकान् वा येष्वपि अन्येषु जीवेषु प्राणेषु भूतेषु सर्वेषु संयमयन्ति तानपि ते अभ्याख्यान्ति । कस्य हेतोः ? सांसारिकाः खलु प्राणाः सा अपि प्राणाः स्थावर - वाय प्रत्यायान्ति स्थावरा अपि प्राणाः सत्याय प्रात्यायान्ति त्रसकायतो विप्रमुच्यमानाः स्थावर का ये प्रत्पद्यन्ते स्थावर काय तो विप्रमुच्यमानाः सकाये पृत्पद्यन्ते, तेषां च खलु श्रमकायेषूत्पन्नानां स्थानमेतदद्यात्यम् ॥ ७४ ॥ टीका - 'सवायं भगवं गोयमे' सवादं भगवान गौतमः 'उदयं पेढालपुतं एवं वयासी' उदकं पेढालपुत्रमेवमवादीत उदकस्य प्रत्याख्याने भूतपदसन्निविष्टवचनं श्रुत्वा वादपुरस्सरं वक्ष्यमाणवचनमुक्तवान् 'आउसंतो उदगा नो " 'सवायं भगवं गोयमे' इत्यादि । टीकार्थ - भगवान् गौतम ने प्रत्याख्यान में 'भूत' पद को जोडने की उदक पेढालपुत्र की बात सुनकर वाद के साथ इस प्रकार कहाआयुष्मन् उदक ! आपका कथन हमें नहीं रुचता है कि श्रमण और 'सवायं भगव' गोयमे' त्यिाहि ટીકા—ભગવાન ગૌતમસ્વામીએ પ્રત્યાખ્યાનમાં ‘ભૂત’ પદને ચેાજવાની પેઢાલપુત્રની વાત સાંભળીને યુક્તિપૂર્વક આ પ્રમાણે કહ્યું-હે આયુષ્મનું ઉદક શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy