SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ.७ प्रत्याख्यानविषये उदकस्याभिप्रायः ७०५ एवमेव सति भाषायाः पराक्रमे विद्यमाने । भूतपददानेन शक्तिबलात् क्रियमाणं प्रत्याख्यानं सुपत्याख्यानं भवति अनतिचरितं भवति प्रतिज्ञा भङ्गोऽपि न भवति । एवंविधस्थितौ 'जे ते कोहा वा लोहा वा परं पञ्चक्खावेंति' ये ते पुरुषाः क्रोधाता लोभाद्वा स्वाग्रहाद्वा भूतपदमन्तरेण परं प्रत्याख्यापयन्ति ते स्वकीयां प्रतिज्ञामति. कामन्ति । 'अयं पिणो उवएसे णो णेयाउए भवई' अयमपि उपदेशो न नैयायिकोनन्यायसिद्धो भवतीति, मन्मतानुसारेण तु-भूतपदधटितमत्याख्यानं न्यायसिद्ध मेव । 'अवियाई आउसो गोयमा ! तुम्भपि एवं रोयई' अपि च आयुष्मन् हे गौतम ! तुभ्यपप्येवं रोचते मदुक्तं किं भवते वान रोचते-युक्तियुक्तमहं कथयामि भवद्भिपि स्वीकर्तव्यम् । एवं सति प्रतिज्ञाभङ्गो न भवति प्राणिरक्षणं सुव्यवस्थितमिति ॥स०६-७३।। मूलम्-सायं भगवं गोयमे! उदयं पेढालपुत्तं एवं वयासी. आउसंतो! उदगा! नो खलु अम्हे एयं रोयइ, जे ते समणा वा माहणा वा एवमाइक्खंति जाव परूवेंति णो खलु ते समणा देने से किया अथवा कराया हुआ प्रत्याख्यान सुप्रत्याख्यान होता है। ऐसा करने से प्रतिज्ञा भंग का दोष भी नहीं होता है। ऐसी स्थिति में जो पुरुष क्रोध से, लोभ से अथवा अपने आग्रह से 'भूत' शब्द का प्रयोग किये विना दूसरे का प्रत्याख्यान कराते हैं, वे अपनी प्रतिज्ञा को भंग करते हैं । ऐसा उपदेश न्याय युक्त नहीं है बल्कि 'भूत' पद जोडकर कराया हुआ प्रत्याख्यान ही न्याययुक्त है। हे आयुष्मन् गौतम ! क्या आपको यह रुचिकर नहीं है ? अर्थात् में युक्ति-युक्त कह रहा हूं अतः आपको भी स्वीकार कर लेना चाहिए। ऐसा करने से प्राणियों की रक्षा के साथ प्रतिज्ञा की भी रक्षा होती है।६। લગાવી દેવું જોઈએ. “ભૂત” શબ્દ લગાવવાથી કરેલ અથવા કરાવેલ પ્રત્યાખ્યાન સુપ્રત્યાખ્યાન થાય છે. એમ કરવાથી પ્રતિજ્ઞા ભંગ દેષ પણ લાગતું નથી. આવી સ્થિતિમાં જે પુરૂષ ક્રોધથી, લેભથી, અથવા પિતાના આગ્રહથી ભૂત” શબ્દને આગ્રહ કર્યા વિના બીજાને પ્રત્યાખ્યાન કરાવે છે. તેઓ પિતાની પ્રતિજ્ઞાન ભંગ કરે છે. આ પ્રમાણેને ઉપદેશ ન્યાયયુક્ત નથી, બલકે “ભૂત શબ્દને જોડીને કરવામાં આવેલ પ્રત્યાખ્યાન જ ન્યાયયુક્ત છે. હે આયુશ્મન ૌતમશું આપને તે ગ્ય લાગતું નથી ? અર્થાત્ હું યુક્તિયુક્ત કહી રહ્યો છે. તેથી આ કથન આપે પણ સ્વીકારવું જોઈએ. આમ કરવાથી પ્રાણિ. ની રક્ષાની સાથે પ્રતિજ્ઞાની રક્ષા પણ થાય છે. સૂ૦ દા श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy