SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे अहादरिसियं मे वियागरे ह सवाय' हे आयुष्मन् ! तं प्रश्नं यथा श्रुतं यथादर्शनं में व्यागृणीहि-कथय सवाद-वादेन सहितम्, यथा भगवतो महावीरस्य समीपे भगवता श्रुतं निश्चितञ्च तथा सवादं मे कथयेत्यर्थः, ततः भगवं गोयमे उदयं पेढाल. पुतं एवं क्यासी' भगवान गौतम उदकनामानं पेढालपुत्रमेवम्-वक्ष्यमाणपकारं वच मवादीत् । 'अवियाइ आउसो! सोचा निसम्म जाणिस्सामो सवायं' अपि चेत्-आयुष्मन् ! श्रुत्वा निशम्य वयं ज्ञास्यामः सवादम्, गौतमोऽवोचत् भगवत्पश्नं श्रुत्वा यद्यहं ज्ञास्यामि-तदा-सवादं तदुत्तरं दास्यामि । 'उदए पेढालपुत्ते भगवं गोयमं एवं वयासी' पेढावपुत्रो भगवन्तं गौतममेवमवादीदिति ॥४-७१॥ ___मूलम्-आउसो! गोयमा ! अस्थि खलु कुमारपुत्तिया नाम समणा निग्गंथा तुम्हाणं पवयणं पवयमाणा गाहावई समणोवासगं उवसन्नं एवं पच्चक्खावेति-णपणस्थ अभिओएणं गाहावइ चोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं णिहाय दंडं, एवं णं पच्चक्खंताणं दुप्पच्चक्खायं भवइ, एवं ण्हं पच्चक्खावे. माणाणं दुपच्चक्खावियवं भवइ, एवं ते परं पच्चक्खावेमाणा अतियति सयं पतिण्णं, कस्स णं तं हेउं ? संसारिया खल पाणा थावरा वि पाणा तसत्ताए पञ्चायंति, तसा वि पाणा पूछना है। उसका उत्तर भगवान महावीर से आपने जैसा सुना है और विचार किया है, वह मुझसे वाद सहिन अर्थात् युक्तिपूर्वक कहिए । गौतम स्वामी ने उदकपेढालपुत्र से इस प्रकार कहा-आयुष्मन् ! आपके प्रश्न को सुनकर यदि मुझे ज्ञात होगा तो वाद के साथ उसका उत्तरदंगा। तब उदक पेढालपुत्र भगवान गौतम से इस प्रकार कहने लगे-॥४॥ ભગવાન મહાવીર સ્વામી પાસેથી તમે જે પ્રમાણે સાંભળેલ હોય અને વિચારેલ હોય તે પ્રમાણે મને વાદ સહિત અર્થાત્ યુક્તિયુક્ત રીતે કહે. ગૌતમસ્વામીએ ઉદકપેઢાલ પુત્રને આ પ્રમાણે કહ્યું છે આયુષ્યનું આપના પ્રશ્નને સાંભળીને જે મારા જાણવામાં હશે તે વાદ સહિત એટલે કે સયુક્તિક રીતે તેને ઉત્તર આપીશ. તે પછી ઉદપેઢાલપુત્ર ભગવાન ગૌતમને આ પ્રમાણે કહેવા લાગ્યા. સૂ૦ ૪ श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy