SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ७ उ0 प्रत्याख्यानविषयकशङ्काप्रदर्शनम् ६९९ थावरत्ताए पञ्चायंति, थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववंजीत, तसकायाओविप्पमुच्चमाणा थावरकायंसि उववजति, तेसिं च णं थावरकायंसि उववण्णाणं ठाणमेयं धत्तं ॥सु०५॥७२॥ छाया-आयुष्मन् ! गौतम ! सन्ति खलु कुमारपुत्राः नाम श्रमणाः निग्रं न्थाः युष्माकं प्रवचनं प्रवदन्तः गाथापति श्रमणोपासकमुपसन्नमेवं प्रत्याख्यापयन्ति नान्यत्राभियोगेन गाथापतिचोरग्रहणविमोक्षणेन त्रसेषु माणेषु निहाय दण्डम् एवं प्रत्यारूपायतां दुष्प्रत्याख्यानं भवति, एवं--प्रत्याख्यापयतां दुष्पत्याख्यापयितव्यं भवति, एवं ते प्रत्याख्यापयन्तोऽति-चरन्ति स्वां प्रतिज्ञाम् । 'कस्य हेतोः संसारिणः खलु पाणाः-स्थावरा अपि प्राणाः सत्वाय प्रत्यायान्ति वसा अपि माणाः स्थावरत्वाय प्रत्यायान्ति स्थावरकायाद् विपमुच्यमानाः त्रसकायेत्पद्यन्ते, त्रसकायाद् विप्रमुच्यमानाः स्थावरकायेत्पद्यन्ते तेषां च खलु स्थावर कायेषूत्पन्नानां स्थानमेतद् घात्यम् ॥५ ७२॥ टीका-'आउसो गोयमा !' आयुष्मन् गौतम ! उदको वदति भगवन्तं गौतमम्, हे गौतम ! 'अस्थि खलु कुमारपुत्तिया नाम समणा निग्गंथा' सन्ति खलु कुमारपुत्राः श्रमणा निन्या:-कुमारपुत्रा नामानो जैनाः साधकः सन्ति । 'तुम्हाणं पवयणं पवयमाणा गाहावई समणोगासगं उबसन्नं एवं पञ्चकखाति' युष्माकं भव. चनं प्रवदन्तो गाथापति श्रमणोपासकम् उपसन्नमें प्रत्याख्यापयन्ति, ते च कुमारपुत्राः साधवो भगवतः प्रवचनमनुवर्तमानाः श्रावकानेवं प्रत्याख्यापयन्ति । 'णण्णत्थ अभिओएणं गाहावइचोरग्गहणविमोकखणयाए' नाऽन्यत्राऽभियोगेन गाथापतिचोर 'आउसो ! गोयमा' इत्यादि । टीकार्थ--उदक पेढालपुत्र ने भगवान् गौतम से कहा-आयुष्मन् गौतम ! कुमार पुत्र नामक श्रमण निन्ध हैं जो आपके प्रवचन का उपदेश करते हैं। जब कोई श्रमणोपासक प्रत्याख्यान करने के लिए उनके पास पहुंचता है तो वे उसे यों प्रत्याख्यान करवाते हैं-'राजा आदि के अभियोग (बलात्कार) के सिवाय, गाथापति चोर विमोक्षण 'आउसो गोयमा' या ટીકાઈ–ઉદકપેઢાલપુત્રે ભગવાન ગૌતમને કહ્યું- હે આયુશ્મન ગૌતમ! કુમાર પુત્રક નામના શ્રમણ નિગ્રંથ છે, જે આપના પ્રવચનને ઉપદેશ કરે છે. જ્યારે કઈ શ્રમણોપાસક પ્રત્યાખ્યાન કરવા માટે તેમની પાસે જાય છે, તો તેઓ તેને આ પ્રમાણે પ્રત્યાખ્યાન કરાવે છે. “રાજા વિગેરેના અભિગ બલાત્કાર) श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy