SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ७ उदकपेढालपुत्रस्य शङ्काप्रदर्शनम् १९७ श्रुतं यथादर्शनं मे व्यागृणीहि सवादं भगवान् गौतमः उदकं पेढालपुत्रमेवमवादीत, अपि चेदायुष्मन् ! श्रुत्वा निशम्य ज्ञास्यामः सवादमुदकः पेढालपुत्रो भगवन्त गौतममेवमवादीत् ॥सू०४-७१॥ टीका-तस्सिं च णं गिहपदेसंमि भगवं गोयमे विहरइ तस्मिंश्च खलु गृहमदेशे भगवान् गौतमो विहरति । वनषण्डीयगृहसमीपे गौतमः कदाचित् सम. क्मृतः। 'मवयं च णं अहे आरामंसि' भगवांश्वाधः आरामें, स च गौतमः पूर्वानु. पूर्ध्या विहरन् ग्रामानुग्रामं द्रवन् वनषण्डे समवसृत इत्यर्थः, 'अहे णं उदए पेढाल पुत्ते भगवं पासावचिज्जे नियंठे मेयज्जे गोत्तेण जेणेव भगवं गोयमे तेणेव उवा. गच्छइ' अथ खलु उदकः पेढालपुत्रो भगवत्पार्थापत्यीयः-भगवत्पालस्वामिनः परम्पराशिष्याऽपत्यम्, निर्ग्रन्यो गोत्रेण मेदार्य:-मेदार्यगोत्रेण निर्ग्रन्थः-मेदार्यगोत्रो निर्ग्रन्थ इत्यर्थः, यत्र गौतमस्तत्रोपागच्छति भगवतः श्री पार्श्वनाथस्य परम्पराऽपत्यं मेदार्यगोत्रो भगवतो गौतमस्य समीपमागत्योपविशति । 'उवाग. च्छित्ता' उपागत्य 'भगवं गोयमं एवं वयासी' भगवन्तं गौतममेवमादीत् , 'आउसो गोयमा! आयुष्मन् गौतम ! 'अस्थि मे केइपदेसे पुच्छियन्वे' अस्ति खलु मे कश्चित्पदेशः प्रष्टव्यः-आगमोक्तं प्रष्टव्यं मे किञ्चिद्विद्यते । 'तं च आउसो ! अहासुयं 'तस्सि च णं' इत्यादि। टीकार्थ-एक वार गौतम स्वामी उस वनखण्ड में बने गृह के समीप पधारे । अर्थात् अनुक्रम से विहार करते हुए और एक ग्राम से दूसरे ग्राम पहुंचते हुए उस वनखण्ड में पधारे । उस समय उदकपेढाल पुत्र नामक निर्ग्रन्थ, जो भगवान पार्श्वनाथ की परम्परा के शिष्य थे, तथा मेदार्य गोत्रीय थे, भगवान् गौतम के समीप आकर बैठे । समीप आकर उन्होंने गौतम से कहा-हे आयुष्मन् गौतम! मुझे आप से कुछ 'तस्सि च णं' त्या ટીકાર્થ_એકવાર ગૌતમ સ્વામી તે વનખંડમાં બનેલા ગૃહની નજીક પધાર્યા અર્થાત અનુક્રમથી વિહાર કરતાં કરતાં અને એક ગામથી બીજે ગામ પહોંચતા થકા તે વનખંડમાં પધાર્યા. તે વખતે ઉદકપેઢાલપુત્ર નામના નિગ્રંથ કે જે ભગવાન પાર્શ્વનાથની પરંપરાના શિષ્ય હતા તથા મેદાયે ગોત્રના હતા. તેઓ ભગવાન ગૌતમસ્વામીની પાસે આવીને બેઠા અને તે પછી ગૌતમસ્વામીને કહ્યું કે-હે આયુષ્યન ગૌતમ! મારે આપને કંઈકે પૂછવું છે. તેને ઉત્તર श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy