SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे हारिणी च प्रसादयुक्ता वा 'जाव पडिरूवा' यावत्मतिरूपा-सुमनोहरा, यावत्पदेन -दर्शनीया अभिरूपेति ग्राह्यम् । 'तीसेणं सेसदवियाए' तस्याः खलु शेषद्रव्या मामवत्याः 'उद्गसालाए' उदकशालायाः-प्रपायाः 'उत्तरपुरस्थिमे दिसीभाए' उत्तरपूर्वस्यां दिशि एत्थ ' अत्र खलु 'हत्थिनामे णाम वणसंडे होत्था' हस्तियाम. मामा वनषपड आसीत् । 'किण्हे वण्णओ वण्णसंडस्स' कृष्णो वर्णको वन. पण्डस्य-तद्धनं कृष्णरूपं बहुविधपुष्पपुष्करिणीपक्षिमृगादिभिरावृत्तमासीत् एतस्य व्याख्या औपपातिक सूत्रे पीयूषवर्षिणी टीकायां विलोकनीया ॥५०३-७०॥ मूलम्-तस्सि च णं गिहपदेसंमि भगवं गोयमे विहरइ, भगवं च णं अहे आरामंसि । अहे णं उदए पेढालपुत्ते भगवं पासावच्चिज्जे नियंठे मेयज्जे गोत्तेणं जेणेव भगवं गोयमे तेणेव उवागच्छइ, उवागच्छित्ता भगवं गोयमं एवं वयासी-आउसंतो! गोयमा ! अस्थि खलु मे केइ पदेसे पुच्छियव्वे तं च आउसो! अहासुयं अहा दरिसियं मे वियागरेहि सवायं, भगवं गोयमे उदयं पेढालपुत्ते एवं वयासी अवियाइ आउसो! सोच्चा णिसम्म जाणिस्सामो सवायं उदए पेढालपुत्ते भगवं गोयमे एवं वयासी ॥सू०४॥७॥ छाया-तस्मिंश्च गृहप्रदेशे भगवान् गौतमो विहरति, भगवांश्चाध आरामे । अथ खलु उद्कः पेढालपुत्रः भगवत्पापित्यीयः निम्रन्थः मेदार्यो गोत्रेण यत्रैव भगवान् गौतमस्तत्रैव उपागच्छति, उपागम्य भगवन्तं गौतममेवमवादीत् आयुष्मन् गौतम ! अस्ति खलु मे कोऽपि प्रदेशः प्रष्टव्यः, तच्चाऽऽयुष्पन् ! यथा उदकशाला के उत्तर पूर्व दिशा में हस्तियाम नामक वनखण्ड था। वह कृष्ण वर्ण था, इत्यादि वर्णन यहां औपपातिक सूत्र के अनुसार कर लेना चाहिए। अर्थात् वह विविध प्रकार के पुष्पों पुष्करिणियों पक्षियों, मृगों आदि से युक्त था। इनकी व्याख्या औपपातिकसूत्र की पीयूषवर्षिणी टीका में देखलेनी चाहिए ॥३॥ પ્રાસાદીય અને રમણીય હતું. તે શેષદ્રષ્ય' નામની ઉદકશાળા-પરબની ઉત્તર પૂર્વ દિશામાં હસ્તિયામ નામનું વનખંડ હતું. આ વનખંડ કૃષ્ણવર્ણ વાળું હતું વિગેરે વર્ણન અહીંયાં ઔપપાતિક સૂત્રમાં કહ્યા પ્રમાણે સમજી લેવું અર્થાત્ તે જૂદા જૂદા પ્રકારના પુપ, પુષ્કરિણી, પક્ષિ, વિગેરેથી યુક્ત હતું આની વ્યાખ્યા પપાતિક સૂત્રની પીયૂષવષિણી ટીકામાં જોઈ લેવી. સૂ૦ ૩ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy