SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ ૬૮૮ सूत्रकृताङ्गसत्रे स्याऽध्ययनस्येदमादिमं सूत्रम्-'तेणं कालेणं तेणं समएणं' इत्यादि । ___मूलम्-तेणं कालेणं तेणं समएणं रायगिहे णामं नयरे होत्था, रिद्धस्थिमियसमिद्धे वण्णओ जाव पडिरूवे, तस्स णं रायगिहस्स नयरस्स बाहिरिया उत्तरपुरस्थिमे दिसीभागे एस्थ णं नालंदा नाम बाहिरिया होत्था, अणेगभवणसयसन्निविट्ठा जाव पडिरूवा ॥सू०१॥६८॥ ___ छाया--तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरमासीत्, ऋद्वस्तिमितसमृद्धं वर्णको यावत्मतिरूपम् । तस्य राजगृहस्य नगरस्य बहिः उत्तरपौरस्त्ये दिगविभागे, अत्र खलु नालन्दानामवाहिरका आसीत् , अनेनकभवनशतसन्निविष्टा यावत् प्रतिरूपा ॥१-६८॥ टीका-'तेणं कालेणं' तस्मिन् काले-उपदेष्टुमहावीरस्य य उपदेशकालस्त. स्मिन् काले 'तेणं समएणं' तस्मिन् समये-कालस्यैव विभागविशेषः समयस्तस्मिन् 'रायगिहे नामं नयरे होत्था' राजगृहं नाम नगरमासीत्-राज्ञो नगरं राजनगरम्, गृहाणां राजेच गृहं यत्र तद्राजगृहम्, तदाख्य नगरमासीत् । अस्य कथा ग्रन्थान्तरादवसेया। ननु-तन्नगरस्येदानीमपि सत्वात् कथमासीदिति भूतकालिकपयोग 'तेणं कालेणं' इत्यादि । ___टोकार्थ-उस काल में अर्थात् उपदेष्टा भगवान् महावीर के उपदेश के काल में तथा उस समय में अर्थात उसकाल के उस विभाग विशेष में उस अवसर पर, राजगृह नामक नगर था। जिस नगर में गृहों के राजा के समान अर्थात् अति उत्तम गृह हों वह राजगृह कह. लाता है । परन्तु यहां तो इस नामके नगर से ही अभिप्राय है। शंका-राजगृह नगर तो इस समय भी विद्पमान है, फिर 'होत्था-आसीत्-था' इस भूतकाल का प्रयोग क्यों किया गया ? मध्ययननु मा ५३ सूत्र छ. ‘तेणं कालेणे' त्यादि ટીકાર્થ–તે કાળે અર્થાત્ ઉપદેશ આપવાવાળા ભગવાન મહાવીરના ઉપદેશ કાળમાં તથા તે સમયમાં અર્થાત્ તે કાળના તે વિભાગ વિશેષમાં, તે અવસરે રાજગૃહ નામનું નગર હતું. જે નગરમાં ગૃહોના રાજા જેવા અર્થાત્ અત્યંત શ્રેષ્ઠ ગૃહે છે. તે રાજગૃહ કહેવાય છે. પરંતુ અહીંયાં તો રાજગૃહ નામના નગરની સાથે જ સંબંધ છે. શંકા–રાજગૃહ નગર તે આ વખતે પણ વિદ્યમાન છે. તે પછી 'होत्था' 'आसीत्' इतुमा प्रमाणे भूतान प्रयोग भ ४२वामा मावेस छ ? श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy