SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. शु. अ. ६ आर्द्रकमुनेगशालकस्य संवादनि० ६७१ अन्वयार्थः - ( इह लोगं केवलेणं अजाणिता) इह लोक केवलेनाज्ञात्वा अमुं सर्वतः परिदृश्यमानं सूक्ष्मस्थूलस्थावरजङ्गमादिलोक' चतुर्दशरज्ज्वात्मक' केवलज्ञानेन अज्ञात्वा (जे अजाणमाणा) ये पुरुषा अजानानाः (धम्मं कहंति) धर्म कथयन्ति - उपदिशन्ति । ते अज्ञानिनः (ना) स्वयं नष्टाः (अप्पाणं) स्वात्मानम् (परं च) परञ्च (अणोरपारे घोरंमि संसारे) अणोरपारे - आद्यन्तरहिते धोरे संसारे भयङ्करेऽतिदुस्तीर्णे ( णासंति) नाशयन्ति - स्वयं नष्टाः परानपि नाशयन्ति । न यो ज्ञानी स वस्तुस्वरूपं न जानाति, केवली भगवांस्तीर्थकरएव । स च केवली 'लोगं अजाणित्ता' इत्यादि । शब्दार्थ - 'इह लोग केवलेणं अजाणित्ता-इह लोकं केवलेन अज्ञात्वा' इस स्थावर जंगम चौदह राजू परिमित लोकको केवल ज्ञान के द्वाराविना जाने 'जे अजाणमाणा-ये अजानानाः' बिना जाने जो अज्ञानी पुरुष 'धम्मं कहंति-धर्मं कथयन्नि' धर्म का उपदेश करते हैं वे 'अणोरपारे घोरंमि संसारे - अणोरपारे घोरे संसारे' इस आदि और अंतरहित अपार एवं धोर संसार में 'अप्पाणं- नासंति-आत्मानं नाशयन्ति' स्वयं नष्ट होते हैं और 'परंच परच' दूसरों को भी 'णासंति - नाशयन्ति' नष्ट करते हैं ॥४९॥ अन्वयार्थ - इस स्थावर और जंगम-त्रम या चौदह राजू परिमित लोक को केवलज्ञान के द्वारा चिना जाने जो अज्ञानी पुरुष धर्म का उपदेश करते हैं, वे इस घोर संसार में स्वयं नष्ट होते हैं और दूसरे को भी नष्ट करते हैं ॥ ४९ ॥ भावार्थ - जो ज्ञानी नहीं है वह वस्तुस्वरूप को सम्यक प्रकार 'लोग' अजाणित्ता' त्याहि शब्दार्थ - 'इह लोग केवलेण अजाणित्ता-इह लोकं वेवलेन अज्ञात्वा' સ્થાવર અને જ’ગમ-ત્રસ વિગેરે ચૌદ રાજુ પ્રમાણવાળા લાકને કેવળજ્ઞાન દ્વારા भएया विना जे अजाणमाणा-ये अनानानाः' लक्ष्या विना ने अज्ञानी यु३ष 'धम्मं कह ति-धर्म कथयन्ति' धर्मना उपदेश आये छे. तेथे 'अणोरपारे घोरंभि संसारे - अणोरपारे घोरे संसारे' या साहियतरहित व्यापार धोर मेवा संसारमा 'अप्पाणं नासति-आत्मानं नाशयन्ति' पोते नाश पामे छे. अने 'पर'च - परञ्च' जीलमोनो पशु 'नासति - नाशयन्ति' नाश रे छे. अन्वयार्थ - —આ સ્થાવર અને જંગમ-ત્રસ અથવા ચૌદ રાજુ પ્રમાણવાળા લેાકને કેવળજ્ઞાન દ્વારા જાણ્યા વિના જે અજ્ઞાની પુરૂષ ધર્મના ઉપદેશ કરે છે. તે આ ધાર સ'સારમાં પોતે નષ્ટ થાય છે અને બીજાને પણ નષ્ટ કરે છે. ૫૪૯૫ ભાવા-જે જ્ઞાની હાતા નથી, તે વસ્તુ સ્વરૂપને સારી રીતે સમજી શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy