SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि.श्रु. अ. ६ आद्रकमुनेगौशालकस्य संवादनि० ६५५ मुणी) बुद्धो मुनिः (सीलगुणोववेए) शीलगुणोपपेतः (अच्चत्य) अत्यर्थतया-अतिशयेन ( सिलोग) तत् श्लोकम्-सर्वदा प्रशंसाम् (पाउणइ) प्राप्नोति । ४२।। टीका--'अस्सि निगंथधम्ममि' अस्मिन् निग्रन्थधर्मे-श्रीमहावीरमतिपादितधर्मे स्थितः पुरुषः-तन्मतमनुवर्तमान इत्यर्थः । इमं समाहि' इम-पूर्वोक्तं समाधिम्-आहारपरिशुद्धिरूपाम् 'मुठिच्चा' सुस्थाय सम्यग् रूपेण स्थित्वा-सम्यक स्थितः सन् 'अणी हे चरेज्जा' अनीहश्चरेत्-मायारहितो भवन् संयमाऽनुष्ठानं कुर्यात् बुद्धे मुणी' बुद्धो मुनिः-सर्वज्ञपतिपादितधर्माचरणात् सम्माप्तसकलविषयकज्ञानवान् ‘सीलगुणोववेए' शीलेन-गुणादिना चोपेतः-युक्तः 'अच्चय' अत्यर्थतया -अतिशयेन 'तं सिलोग पाउगई' तत् श्लोक प्राप्नोति-सर्वदा प्रशंसा लमते ॥४२॥ बौद्ध भिक्षु निराकृत्य अग्रे चलितः तनो मार्गे वेदवादिनो ब्राह्मणा मिलितास्तैः कथितम्, भोः सम्यक त्वया कृतं यदिमे बौद्धाः निराकृताः, मम मतं शृणुतबाह-'सिणायगाणं' इत्यादि । मूलम्-सिंणायगाणं तु दुवे 'सहस्ते, जे भोजए णियए माहणाणं । ते पुन्नखधं सुमहं जैणित्ता भवंति देवी इति वेयवाओ॥४३॥ युक्त होता है और अत्यन्त कीर्ति-प्रशंसा प्राप्त करता है ॥४२॥ टीकार्थ--निर्ग्रन्थधर्म अर्थात् भगवान् महावीर द्वारा प्रतिपादित धर्म में स्थित पुरुष इस पूर्वोक्त समाधि को प्राप्त करके इस धर्म में सम्यक् प्रकार से स्थित होकर माया रहित विचरण करे, संयम का अनुष्ठान करे । सर्वज्ञ प्रतिपादित धर्म का आचरण करके सब विषयों का ज्ञान प्राप्त करने वाला मुनि शील और गुणों से युक्त होकर प्रशंसा प्राप्त करता है ॥४२॥ થાય છે. અને અત્યંત કીર્તિ અને પ્રશંસા પ્રાપ્ત કરે છે. સંકરા - ટીકર્થ-નિગ્રંથ ધર્મ અર્થાત્ ભગવાન મહાવીરે પ્રતિપાદન કરેલ ધમમાં સ્થિત રહેલ પુરૂષ આ પૂર્વોક્ત સમાધિને પ્રાપ્ત કરીને આ ધર્મમાં સારી રીતે સ્થિત થઈને માયા રહિત વિચરણ કરે, સંયમનું અનુષ્ઠાન કરે. સર્વ પ્રતિપાદન કરેલ ધર્મનું આચરણ કરીને બધા વિષયોનું જ્ઞાન પ્રાપ્ત કરવાવાળા મુનિ શીલ અને ગુણોથી યુક્ત થઈને પ્રશંસા પ્રાપ્ત કરે છે. જરા श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy