SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे ____टीका--'माया व लोभे वा णत्थि' माया वा लोभी वा नास्ति, 'एवं सन्न' एवं संज्ञाम्-बुद्धिम् ‘ण णिवे सए' न निवेशयेत्-न कुर्यात्, किन्तु-'माया व लोभे वा अस्थि एवं सन्नं णिवेसए' माया वा लोमो वाऽस्तीत्येवं संज्ञाम्-एवमेव बुद्धिं निवेशयेत्-व्यवहरेत् । के वन-मायालोभयोः सत्त्वं नाऽभ्युपगच्छन्ति, तन्न सम्यक् । सर्वैः प्राणिभिरनुभूयमानयोरनयोः प्रत्याख्यातुमशक्यत्वात् । अनुभूयमान. स्याऽपि सद्वस्तुनोऽालापविलापे घटादीनामपि सत्त्वं न सेत्स्यति । अतो मायालोभयोः सद्भावमेव मन्येत, इत्यनुमोदन्ते जेना इति ॥२१॥ म्लम्-पत्थि पेजेव दोसे वा, णेवं सन्नं णिवेसए। अस्थि पेज्जे व दोसे वा, एवं सन्नं णिवेसए ॥२२॥ छाया--नास्ति प्रेम च द्वेषो पा, नैवं संज्ञां निवेशयेत् । अरित प्रेम च द्वेषो वा, एवं संज्ञां निवेशयेत् ॥२२॥ टीकार्थ--माया नहीं है, लोभ नहीं है, इस प्रकार की बुद्धि धारण न करे । किन्तु माया और लोभ है, ऐसी बुद्धि धारणकरे। कोई माया और लोभ की सत्ता स्वीकार नहीं करते, परन्तु यह ठीक नहीं है। प्रत्येक प्राणी के अनुभव में आने वाले माया एवं लोभ का निषेध नहीं किया जा सकता। अनुभव में आने वाली वस्तु का भी यदि अपलाप (छिपाना) किया जाएगा तो घट आदि की सत्ता भी सिद्ध नहीं होगी। अतः माया और लोभ का अस्तित्व स्वीकार करना चाहिए ।२१। 'णस्थि पेज्जे व दोसे वा' इत्यादि । शब्दार्थ--'णस्थि पेज्जे व दोसे चा-नास्ति प्रेम च द्वेषो वा' प्रेम अर्थात् राग और द्वेष नहीं है 'णेवं सन्न निवेसए-नैव संज्ञां निवेशयेत्' ટીકાથે--માયા નથી, અને લેભ પણ નથી, આવા પ્રકારની બુદ્ધિ ધારણ ન કરે. પરંતુ માયા અને લેભ છે. એવા પ્રકારની બુદ્ધિ ધારણ કરે, કે કોઈ મતવાળાએ માયા અને લેભની સત્તાને સ્વીકાર કરતા નથી. પરંતુ તે બરાબર નથી. દરેક પ્રાણિના અનુભવમાં આવવાવાળા માયા અને લેમને નિષેધ કરી શકાય તેમ નથી. અનુભવમાં આવનારી વસ્તુને પણ જે અ૫લાપ (છુપાવવું) કરવામાં આવશે તે ઘટ વિગેરેની સત્તા પણ સિદ્ધ થશે નહીં તેથી માયા અને લેભના અસ્તિત્વને સ્વીકાર કરવો જોઈએ. માસૂ૦૨૧ 'णत्थि पेज्जेव दोसे वा' छत्याल शाय-'णत्थि पेज्जे व दोसे वा-नास्ति प्रेम च द्वेषो वा' प्रेम अर्थात् २। भने द्वेष नथी. 'णेव सन्नं निवेसए-नैव सज्ञां निवेशयेत्' मे प्रमाणुनी समय શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy