SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ५ आचारश्रुतनिरूपणम् वस्तुनोऽभावे जगतो व्यवस्थैवाऽनवस्थिता स्यात् । अतो विवृण्वद्भिस्तयोः क्रोधमानयोः सत्वं मान्यमिति संक्षेपः ॥२०॥ मूलम्-णत्थि माया व लोभे वा णेवं सन्नं णिवेसए । अतिथं माया व लोभे वा एवं सन्नं णिवेसए ॥२१॥ छाया--नास्ति माया वा लोभो वा, नैवं संज्ञां निवेशयेत् । अस्ति माया वा लोभो वा, एवं संज्ञां निवेशयेत् ॥२१॥ अन्वयार्थ:--(णस्थि माया व लोभे वा) नास्ति-न विद्यते माया वा-परवनरूपा, लोभो वा, इमौ द्वौ न विद्यते इति (णेवं सन्नं णिवेसए) नैवम्-एता. दृशीं संज्ञां-बुद्धिं निवेशयेत्-कुर्यात् किन्तु (अस्थि माया व लोभे वा) अस्ति-विद्यते एव माया वा लोभो वा (एवं सन्नं णिवेसए) एवम्-ईशी संज्ञा-बुद्धि निवेशयेत्-कुर्यात्, इति ॥२१॥ व्यवस्था ही नही रहेगी अतएव क्रोध और मान का अस्तित्व अवश्य मान्य करना चाहिए ॥२०॥ 'णस्थि माया व लोभे वा' इत्यादि । शब्दार्थ-'णस्थि माया व लोभे वा-नास्ति माया व लोभो वा' माया परवंचना' नहीं है, अथवा लोभ नहीं है 'णेवं सन्नं णिवेसए-नैवं संज्ञां निवेशयेत्' इस प्रकार की बुद्धि नहीं रखनी चाहिए किन्तु 'अस्थि माया वा लोभे वा-अस्ति माया वा लोभो वा' माया और लोभ है 'एवं सन्नं निवेसए-एवं संज्ञां निवेशयेत्' ऐसी बुद्धि रखनी चाहिए॥२१॥ ____ अन्वयार्थ-माया (परवंचना) नहीं है अथवा लोभ नहीं है, इस प्रकार की बुद्धि नहीं रखनी चाहिए किन्तु माया और लोभ है ऐसी बुद्धि रखनी चाहिए ॥२१॥ અભાવ માનવાથી જગમાં કોઈ પણ વ્યવસ્થા જ રહી શકશે નહીં. તેથી જ ક્રોધ અને માનનું અસ્તિત્વ અવશ્ય માનવું જોઈએ. ૨૧ ___णत्थि माया व लोभे वा' त्या शहाथ-'णस्थि माया व लोभे वा-नास्ति माया वा लोभो वा' भाय। (५२ चायनी-भीने छतरवाते) नथी मथवा सोस नथी. 'णेब सन्न निवेसए-नैव संज्ञां निवेशयेत्' भावा प्रानी मुद्धि शमवी नये. परंतु 'अस्थि माया वा लोभे वा-अस्ति माया वा लोभो वा' माया मनाम छ, “एव' सन्न निवेसए-एव' संज्ञां निवेशयेत्' सेवा गुद्धि धा२३ ४२वी . ॥२१॥ અન્વયાર્થ–માયા (પરવંચના) નથી અથવા લેભ નથી આ (પ્રકારની બુદ્ધિ રાખવી ન જોઈએ પરંતુ માયા અને લેભ છે. એવી બુદ્ધિ રાખવી જોઈએ, ૨૧ श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy