SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ ५२० सूत्रकृताजसत्र अतो बद्धानां कर्मणां क्रमशोऽनुभवाभावाद् वेदना नास्तीति मन्यमानानां मते वेदनाया अभावे निर्जराया अपि स्वतोऽभाव एव सिद्धः । परन्तु तन्मतं न सम्यक, थत स्तषमा-प्रदेशाऽभावेन च कतिपयकर्मणामेव विनाशः सम्भवति, न तु सर्वे. षाम् । ततश्च-शेषाणामुदीरणोदयाभ्यामनुमवो भवेदेव । अतो वेदनासद्भावोऽ. सत्यमेवाङ्गीकार्यः। तदुक्तमागमे'पुब्धि दुञ्चिगाणं दुप्पडिक्कंताणं कम्माणं वेइत्ता मोक्खो णस्थि अवेऽत्ता' छाया-पूर्व दुवीर्णानां दुष्पतिकान्तानां तेषां कर्मणां वेदयित्वा मोक्षा, नास्ति अबेदायित्वा । कर्मणां वेदनादेव मोक्षो भवति, न तु अवेदयित्वा मोक्षो भवतीति दृष्टान्तगाथाऽभिपायः । अनेन प्रकारेण वेदनाया यदा सिद्धिर्भवति तदा निरा सिद्धिस्तु-आर्थिक्येव भवति । अतो विवेकिभिर्वेदना-निर्जरे न स्त इति न स्वीकर्तव्ये । अपि तु-ते स्त इत्येव स्वीकत कृतिभियोग्ये इति ॥१८॥ ___ उनका यह मत समीचीन नहीं है। तपस्या के द्वारा प्रदेशाभाच होकर कुछ ही कर्मों का विनाश होता है, सब का नहीं। शेष कर्मों का विपाकोदय द्वारा नाश होता है। जिनका तपश्चर्या द्वारा विनाश होता है, उनका भी प्रदेशों से वेदन तो होता ही है। इस प्रकार चाहे प्रदेशों से वेदन हो, चाहे विपाक से, वेदन तो होता ही है,। अतएव वेदना का सद्भाव मानना आवश्यक है। आगम में कहा है-'पुट्वि दुचिण्णाणं' इत्यादि। __कदाचार के द्वारा उपार्जित और सम्यक् प्रतिक्रमण न किये हुए कर्मों को भोगने से ही मोक्ष प्राप्त होता है, न भोगने वाले को मोक्ष नहीं होता है। इस प्रकार से जब वेदना की सिद्धि होती है तो निर्जरा તેઓને આ મત ગ્ય નથી. કારણ કે—તપસ્યા દ્વારા પ્રદેશાભાવ થઈને કંઈક જ કર્મોને વિનાશ થાય છે. બધાને નહીં. બાકીના કર્મોને વિપાકોદય દ્વારા નાશ થાય છે. તપશ્ચર્યા દ્વારા જેને નાશ થાય છે, તેનું પણ પ્રદેશથી વેદન તે થાય જ છે. આ રીતે ચાહે તે પ્રદેશથી વેદના હોય, ચાહે વિપાકથી વદન હોય, પણ વેદન તે થાય જ છે. તેથી જ વેદનાને समा मानव ३री छे. मागममा ४युं छे -'पुट्विं दुरिचण्णाणं' या કદાચાર--દુરાચાર દ્વારા પ્રાપ્ત કરવામાં આવેલ અને સમ્યક રીતે પ્રતિકમણ કરવામાં ન આવેલા કર્મોને ભેગવવાથી જ મોક્ષ પ્રાપ્ત થાય છે. ન જોગવવા વાળાને મોક્ષ પ્રાપ્ત થતું નથી. આ રીતે જ્યારે વેદનાની સિદ્ધિ श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy