SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ - - समयार्थबोधिनी टीका द्वि.श्रु. अ. ४ प्रत्याख्यानक्रियोपदेशः ४७१ आचार्यः कथयति-भो यथा मां कश्चिद्दण्डादिना ताडयति-उपद्रावति किं बहुना रोममात्रस्यापि उत्पाटनेन दुःखं भयं च जायते । 'इच्चेवं जाव सव्वे पाणा जार सम्वे सत्ता' इत्येवं जानीहि सर्वे पाणाः सर्वे भूताः सर्वे जीवा यावत्सर्वे सत्वाः, 'दंडेग वा जाव कपालेण आतोडिज्जमाणा वा हम्ममाणा वा तज्जिन माणा वा तालिज्जमाणा वा' दण्डेन वा यावत्कपालेन वा आतोद्यमाना वा हन्यमाना वा तज्यमाना वा ताडयमाना वा यावत्पदेन-अस्थमा वा मुष्टिना वा लेष्टुना वेति पदानां संग्रहः 'जाब उपदविज्जमाणा वा जाव लोसुक्खणणमायमवि हिंसाकडं दुक्खं भयं संवेदेति यावद् उपद्राव्यमाणा वा यावद्रोमोरखननमात्रमपि हिंसाकृतं दुःखं भयं संवेदयन्ति । अयमाशय -यथा मां कश्चिद् दण्डादिना ताडयति, किंबहुना रोमोत्पाटनमपि करोति, तदाऽतीव मनसि दुःखं जायते, अहमनुभवामि दुःखं भयश्च, तथै। सर्वे जीवा दण्डादिभिसाडय गनाः दुःखं भयश्चाऽनुभवन्ति । 'एवं गच्चा सम्वे पाणा जाव सने सत्ता न हंगा जाव ण उबद्दवेयवा' एवं ज्ञात्वा, यथा दण्डादि प्रहारो मां दु.खा करोति, तथाऽन्यानपि दुःखायते इति ज्ञात्वा सर्वे माणा:-माणिनो यावत्सवें सत्ता न हन्तव्या यावन्नोपद्रावयितव्याः, न आज्ञापयितव्याः न परिग्रहीतव्याः न परितापयितव्याः, यावत्पदेनतेषां ग्रहणम् , तत्र न हन्तव्याः-दण्डादिमिर्न ताडयितव्य :, नाऽऽज्ञापयितव्याः-अनभि आशय यह है-जैसे डंडा आदि से मुझे कोई ताड़न करता है व्यथा पहुँचाता है, यहां तक कि कोई एक रोम उखाड़ता है, उस समय मन में दुःख उत्पन्न होता है । उस समय मैं दुःख और भय का अनुभव करता है, उसी प्रकार अन्य सब प्राणी भी दण्डा आदि से ताड़न करने पर दुःख और भय का अनुभव करते हैं। तो जैसे दण्डपहार आदि मेरे लिए दुःखप्रद है, उसी प्रकार अन्य प्राणियों को भी दुःखदायी होता है। ऐसा जान कर किसी भी प्राणी यावत् किसी भी सत्त्व का न हनन करना चाहिए और न उपद्रव કહેવાનો આશય એ છે કે--જેમ ડંડા વિગેરેથી મને કઈ તાડન કરે છે, વ્યથા દુઃખ પહોંચાડે છે. એટલે સુધી કે કોઈ એક રૂંવાડું પણ ઉખાડે તે વખતે મનમાં દુઃખ ઉત્પન્ન થાય છે. તે વખતે હું દુઃખ અને ભયને અનુભવ કરું છું. એજ પ્રમાણે બીજા બધા પ્રાણિ પણ દંડા વિગેરેથી મારવામાં આવ્યેથી દુઃખ અને ભયને અનુભવ કરે છે. જેમ દંડપ્રહાર વિગેરે મારા માટે દુઃખ દેનાર , એજ પ્રમાણે બીજા પ્રાણિઓને પણ તે દુઃખકારક જ હોય છે. આ પ્રમાણે સમજીને કઈ પણ પ્રાણીનું યાવત્ કોઈ પણ સત્વનું હનન કરવું ન જોઈ એ તેમજ ઉપદ્રવ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy