SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ४ प्रत्याख्यानक्रियोपदेशः ४५९ निकायविषये इत्यर्थः 'तं जहा' तयथा 'पुढवीकार्य जाव तप्तकाय' पृथिवीकार्य यावत् त्रसकायम् , यावत्पदेन-अप्तेजोवायुक्नस्पतीनां संग्रहः। 'से एगइओ पुढवीकारणं किच्चं करेइ वि कारवेइ वि' स एकतयः पृथिवी कायेन जीवेन कृत्यंस्वीयं कार्यजातम्-आहारादिकं करोति कारयति च । 'तस्स णं एवं भवई' तस्य खलु कार्यकत्तः पुरुषस्य एवं भवति-स एवमेव वक्त्तुं शक्नोति ‘एवं खलु अहं पुढवीकारणं किच्चं करेमि वि कारवेमि वि' एवं खलु अहं पृथिवीकायेन कृत्यं काय करोम्यपि कारयाम्यपि अनुमोदयाम्पपि णो चेव णं से एवं भवइ इमेण वा इमेण वा' नो चैत्र खलु तस्य-कार्यकर्तः पुरुषस्यैवं भवति-तस्य विषये नैवं कथयितुमन्यैः शक्यते यद् अनेनाऽनेन चा--अमु काऽमुझपृथिवीकायेन स्वकृत्यं करोति कारयति वा, इति । ‘से एएणं पुढवीकारणं किच्चं करेइ वि कारवेइ विस एतेन-अमुकेन पृथिवी कायेन कृभ्यं-कार्य करोत्यपि, कारयत्यपि यदा स पृथिवीकायेन कार्य करोति कारयति तदा नैवं कथयितुं शक्यते यदयममुकेनैव पृथिवी. कायेन कार्य करोति कारयति अमुकेन व्यक्तिविशेष कार्य न करोति न वा कारयति में से कोई-कोई मनुष्य पृथ्वीकाय से अपना आहार आदि कृत्य करता है और करवाता है। उसके मन में ऐसा विचार होता है कि मैं पृथ्वी काय से अपना काम करता हूं या कराता हूं (या अनुमोदन करता हूं)। उसके सम्बन्ध में ऐसा नहीं कहा जा सकता कि वह अमुक पृथ्वी से ही कार्य करता या कराता है, सम्पूर्ण पृथ्वी से नहीं करता या नहीं कराता है। उसके संबंध में तो यही कहा जाता है कि वह पृथ्वीकाय से कार्य करता है और कराता है। अतएव वह सामान्य रूप से ही पृथ्वीकाय का विराधक कहलाता है। सामान्य में सभी विशेषों का समावेश हो जाता है, अतएव यह नहीं कहा जा सकता कि वह अमुक पृथ्वीकाय का विराधक है, अमुक का नहीं। इस कारण वह મનુષ્ય પૃથ્વીકાયથી પિતાને આહાર વિગેરે કાર્યો કરે છે, અને કરાવે છે. તેમના મનમાં એ વિચાર હોય છે કે-હું પૃથ્વીકાયથી પિતાનું કામ કરૂં છું. અથવા કરાવું છું (અથવા અનુદન કરૂં છું) તેઓના સંબંધમાં એવું કહી શકતું નથી કે તે અમુક પૃથ્વીકાયથી જ કાર્ય કરે છે. અથવા કરાવે છે, સંપૂર્ણ પૃથ્વીથી કરતા નથી કે કરાવતા નથી. તેના સંબંધમાં તે એજ કહી શકાય કે-તે પૃથ્વીકાયથી કાર્ય કરે છે. અને કરાવે છે. તેથી જ તે સામાન્ય પથાથી જ પ્રવિકાના વિરાધક કહેવાય છે. સામાન્યમાં સઘળા વિશેનો સમાવેશ થઈ જાય છે. તેથી જ એ કહી શકાતું નથી કે તે श्री सूत्रकृतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy