SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे दण्डाः। तद्यथा-प्राणातिपाते यावद मिथ्यादर्शनशल्ये। एवं खलु भगवताआख्यातोऽसंयते ऽविरतोऽतिहताऽमत्याख्यातपापकर्मा-तक्रियोऽसंवृत एकान्तदण्ड एकान्तबाल एकान्तमुप्तः। स बालोऽविचारमनोवचनकायवाक्यः स्वप्नमपि म पश्यति-पापं च कर्म क्रियते ॥०४-६६॥ टीका-अतएव न सर्वे हिंसका स्तत्र आचार्य: पाह-तत्थ' तत्र-हिंसका. ऽहिंसकविषये खल-इति वा वाक्ल ङ्कारे पूर्ववृत्तस्य प्रज्ञापको वा। 'भगवया' भगवता-अशेषगुणशालिना तीर्थकरेण 'दुवे दिटुंता पण्णत्ता' द्वौ-द्विमकारको दृष्टान्तौ प्रज्ञप्तौ-प्रदर्शितो, 'तं जहा'-तद्यथा 'संनिदिलुते य असंनिदिष्टुते य' संजि. दृष्टान्तश्चाऽसंज्ञिदृष्टान्तः। संज्ञा-कायिकवाचिकमानसिकचेष्टा सा विद्यते यस्य स संज्ञी, तरय दृष्टान्तः संशिष्टान्तः । तद्भिन्नोऽसंज्ञिदृष्टान्तः, 'से किं तं संनि दिटुंते' स कः संझिदृष्टान्तः 'जे इमे संनिपंचिदिया पज्जत्तमा एएसिणं छजीवनिकाए पडुच्च' ये इमें सज्ञिपञ्चन्द्रियाः पर्याप्तका जीवाः सन्ति एतेषां मध्ये पृथिवीकायादारभ्य त्रसकायपर्य-तान् पड्नीवनिकायान् प्रतीत्य-आश्रित्य षइजीव 'तस्य खलु भगवया' इत्यादि । टीकार्थ-आचार्य श्री उत्तर देते हुए कहते हैं-इस विषय में सर्वगुणसम्पन्न भगवान् श्री तीर्थंकर देव ने दो दृष्टान्त कहे हैं। वे इस प्रकार हैं-संजिदृष्टान्त और असंज्ञि दृष्टान्त। जिन जीवों में संज्ञा अर्थात् कायिक, वाचिक और मानसिक चेष्टा पाई जाती हैं, वे संज्ञी कहलाते हैं। उसका दृष्टान्त संज्ञि दृष्टान्त कहलाता है। इससे विपरीत असंज्ञि दृष्टान्त समझना चाहिए। इनमें से संज्ञि दृष्टान्त क्या है ? यह जो संज्ञी पंचेन्द्रिय पर्याप्त जीव हैं, इनमें पृथ्वीकाय से लगा कर त्रसकाय पर्यन्त षटू जीवनिकायों 'तत्थ खलु भगवया' छत्यादि ટીકાર્થ– આચાર્યશ્રી ઉત્તર આપતાં કહે છે કે આ વિષયમાં સર્વગુણ સંપન્ન ભગવાન શ્રી તીર્થંકર દેવે બે દષ્ટાને કહ્યા છે. તે આ પ્રમાણે છે.-સંન્નિદાન્ત અને અસંGિ દષ્ટાન્ત જે જેમાં સંજ્ઞા અર્થાત્ કાયિક, વાચિક, અને માન સિક ચેષ્ટા મેળવવામાં આવે છે. તેઓ સંસી કહેવાય છે. તેનું દૃષ્ટાન્ત સંજ્ઞિ દષ્ટાન્ત કહેવાય છે. તેનાથી વિપરીત અર્થાત્ ઉલટુ અસંજ્ઞિ દષ્ટાન્ત સમજવું. આ પૈકી સંજ્ઞિ દષ્ટાન્ત શું છે? જે આ સંસી પંચેન્દ્રિય પર્યાપ્ત છે છે, તેમાં પૃથ્વીકાયથી લઈને ત્રસકાય પર્યાના ષટ્રકોમાંથી કઈ કઈ श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy