SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ - समयार्थबोधिनी टीका द्वि. श्रु. अ. ४ प्रत्याख्यानक्रियोपदेशः ४५३ मूलम्-णो इणट्रे समहे इह खलु बहवे पाणा भूया जीवा सत्ता संति जे इमेणं सरीरसमुस्सएण णो दिट्टा वा णो सुया वा नाभिमया वा नो विन्नाया वा जेसिं णो पत्तेयं पत्तेयं चित्तसमायाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिए णिचं पसढविउवायचित्तदंडे तं जहा पाणाइवाए जाव मिच्छादसणसल्ले॥सु०३॥६५॥ छाया-नायमर्थः समर्थः इह खलु बहवः प्राणाः भूताः जीवाः सत्वाः सन्ति, ये अनेन शरीरसमुच्छ्येग न दृष्टा वा न श्रुता वा नाभिमता वा न विज्ञाता वा येषां नो प्रत्येकं चित्तं समादाय दिवा वा रात्रौ वा सुप्तो वा जाग्रता अमित्रमूतः मिथ्यासंस्थितः नित्यं प्रशठव्यतिपातचित्तदण्डः तद्यथा माणातिपाते यावद् मिथ्यादर्शनशल्ये ॥सू. ३३६५॥ टीका-पुनरप्याह नोदकः ‘णो इणढे समो' नायमर्थः समर्थः-यदुक्तं भगवता सर्वे जीवाः सर्वेषां हिंसका स्तन युक्त तत्राह-कथनायमों युक्तस्तत्राह-'इह खलु बहवे पाणा भूया जीवा सत्ता संति' इह संसारे खलु-निश्चयेन बहवः प्राणाः भूताः जीवाः सर्वे सचा त्रसाः स्थावरसूक्ष्मवादरभेद भिन्नाः सन्ति । 'जे इमेणं सरीरसमुस्सएणं' येऽनेन शरीरसमुच्छ्र येण-शरीपरिचयेन 'गो दिट्ठा वा नो सुगा वा नाभिमया वा नो विनाया वा' अस्माभिः न दृष्टा वा न श्रुता वा श्रवणेन्द्रियेण, 'णो इणढे समहे' इत्यादि। टीकार्थ-प्रश्न को पुन: कहता है-यह अर्थ समर्थ महीं है, अर्थात् आपने जो कहा है कि अज्ञान और अविरत जीव सब प्राणियों के हिंसक हैं, यह कथम ठीक नहीं है। इस संसार में बहुत से ऐसे त्रस और स्थावर तथा सूक्ष्म और बादर प्राणी हैं जिनके शरीर का परिमाण इतना छोटा होता है कि वह न कभी देखा जाता है और न 'जो इगट्टे समढे' ५त्यादि ટીકાર્થ–પ્રશ્ન કરનાર ફરીથી કહે છે. આ કથન બરાબર નથી. અર્થાત આપે જે કહ્યું છે, કે–અજ્ઞાની અને અવિરત જીવ સઘળા પ્રાણિયના હિંસક છે. આ કથન બરાબર નથી. આ સંસારમાં ઘણા એવા ત્રમ અને સ્થાવર તથા સૂકમ અને બાહર પ્રાણી છે, કે જેના શરીરનું પ્રમાણ એટલું નાનું હોય છે કે-તે કયારેય જોઈ શકાતું નથી, તેમ સાંભળી પણ શકાતું નથી. श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy